SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४४ ] श्रीश्रीधरचरितमहा काव्यम् ! ? तदाकूतविदं कौतूहलाद द्राक्षाफलादिकम् । भृत्यैरानाय्य यच्छन्तं सा पुनस्तं समालपत् ॥ ४९९ ॥ एकाकिना न भोक्तव्यं, सारं वस्तु विवेकिना । कुरुष्व संविभागं मे, त्वमेते च सभासदः ॥ ५०० ॥ तथाकृते तैः कृतिभिस्तद्विवेक चमत्कृतैः । तद्भक्ष्यमाददे साऽपि प्रतिपाणिस्थितं मुदा ॥ ५०१ ॥ यथेच्छमधा पृच्छथाऽहं बुधैरेवं तयो दिते । श्रीधरः स्माह मे तावत् प्रश्नस्योत्तरमुद्गिर ॥ ५०२ ॥ ? श्रीधर उवाच पूजायां किं पदं प्रोक्तं, कृतज्ञो मन्यते च किम् १ | किं प्रियं सर्वलोकानामुपदेशो मुनेस्तु कः ? ॥ ५०३ ॥ हंसी- " सुकृतं कार्यम्" इत्युक्त्वा तमुवाच - अथ पुरोधाः प्रोचे - " हंसी पश्यत्यपि जने कान्त !, कान्तावत्रं त्वमाकृपः । " न लज्जा वीरलोकेऽभूत्, तव नित्यं विवेकिनः ॥ ५०४ ॥ दु० व्या० - पक्षे कान्ता कान्तिर्यस्य स तस्मिन् ॥ ५०४ ॥ " श्रीधरः स्मित्वोचे ;; अस्त्रम् 1 Acharya Shri Kailassagarsuri Gyanmandir यूकया गलितो गजः "1 1 For Private And Personal Use Only [ अष्टमः पत्रस्थबालस्योदरस्थं चेच्जगत्रयम् । तदाऽकस्मादिदं न स्याद्, 'यूकया गलितो गजः ' ॥५०५|| हंसी श्रीधरं प्रति" पद्मस्योपरि सरोवरम् " | सोऽवादीत् श्रीधर :-- अहो ! विश्वस्य विस्तारः, सागरोऽयं महानपि । फणपत्रलभोगीन्द्र' पश्नोपरि सरोवरम् ' ।। ५०६ |
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy