________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४४ ]
श्रीश्रीधरचरितमहा काव्यम् !
?
तदाकूतविदं कौतूहलाद द्राक्षाफलादिकम् । भृत्यैरानाय्य यच्छन्तं सा पुनस्तं समालपत् ॥ ४९९ ॥ एकाकिना न भोक्तव्यं, सारं वस्तु विवेकिना । कुरुष्व संविभागं मे, त्वमेते च सभासदः ॥ ५०० ॥ तथाकृते तैः कृतिभिस्तद्विवेक चमत्कृतैः । तद्भक्ष्यमाददे साऽपि प्रतिपाणिस्थितं मुदा ॥ ५०१ ॥ यथेच्छमधा पृच्छथाऽहं बुधैरेवं तयो दिते ।
श्रीधरः स्माह मे तावत् प्रश्नस्योत्तरमुद्गिर ॥ ५०२ ॥
?
श्रीधर उवाच
पूजायां किं पदं प्रोक्तं, कृतज्ञो मन्यते च किम् १ | किं प्रियं सर्वलोकानामुपदेशो मुनेस्तु कः ? ॥ ५०३ ॥ हंसी- " सुकृतं कार्यम्" इत्युक्त्वा तमुवाच -
अथ पुरोधाः प्रोचे - "
हंसी
पश्यत्यपि जने कान्त !, कान्तावत्रं त्वमाकृपः ।
"
न लज्जा वीरलोकेऽभूत्, तव नित्यं विवेकिनः ॥ ५०४ ॥
दु० व्या० - पक्षे कान्ता कान्तिर्यस्य स तस्मिन् ॥ ५०४ ॥
"
श्रीधरः स्मित्वोचे
;;
अस्त्रम् 1
Acharya Shri Kailassagarsuri Gyanmandir
यूकया गलितो गजः
"1
1
For Private And Personal Use Only
[ अष्टमः
पत्रस्थबालस्योदरस्थं चेच्जगत्रयम् । तदाऽकस्मादिदं न स्याद्, 'यूकया गलितो गजः ' ॥५०५||
हंसी श्रीधरं प्रति" पद्मस्योपरि सरोवरम् " |
सोऽवादीत् श्रीधर :--
अहो ! विश्वस्य विस्तारः, सागरोऽयं महानपि । फणपत्रलभोगीन्द्र' पश्नोपरि सरोवरम् ' ।। ५०६ |