________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३० ] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः
पमाषेऽहं निमित्तझं, किमेतदसमञ्जसम् । . देवानां निरपत्यत्वे, भावी नागसुतः कथम् ? ॥३४४ । तेनोक्तं धरणेन्द्रस्य, प्रतिपन्नसुतो भुवि । राजाऽस्ति विजयो जरु, वज्रदाढेन तत्प्रिया ॥ ३४५ ॥ अत्रैष्यति भ्रमन्नेष वाञ्छिताप्तिस्ततो हि वः। तस्यागमदिने सैष सहकारः फलिष्यति ॥ ३४६ ॥ गृहाङ्गणेऽफलश्रुतः, फलितोऽद्य निरीक्षितः । सद्दर्शनेन मे देव !, फलन्त्वथ मनोरथाः ॥ ३४७॥ साधयाऽऽशु स्वयं विद्या एताः पुस्तकसंस्थिताः। ततः प्रसादयास्माकमाकलय्य यथोचितम् ।। ३४८ ॥ इति तगिरमाकर्ण्य, हदि दध्यौ महीपतिः । एतदर्थमहं मन्ये, नागेन्द्रेण विलम्बितम् ॥ ३४९ ॥ तेस्तैरथोपहारैद्रांग, नीलवन्मुख्यमेलितैः।। अष्टोत्तरशतं विद्याः, स साधं सममुद्यतः ॥ ३५० ॥ कदम्बकन्दरे कुण्डं, कृत्वाऽकृशकृशानुयुक् ।। विद्यास्ताः स्मरतस्तस्य, युगपत् समुपस्थिताः ।। ३५१ ॥ अथ सत्त्वपरीक्षार्थ, जगुस्ता भूपमर्वताम् । अष्टोत्तरशतं यच्छ, वत्स ! सिद्धि यदीच्छसि ॥ ३५२।। ऊचेऽसौ जीवहिंसायां, मातरः सोऽस्मि कातरः । अनयाऽलं ततः कुर्वे, मधुक्षीरघृताहुतीः ।। ३५३॥ ऊचुस्तानेति चेत् तर्हि, चतुर्विशतिवाजिनः । द्वात्रिंशल्लक्षणं चैकं, नरं देहि मुदे हि नः ॥ ३५४ ॥ दु० व्या०-नोऽस्माकं मुदे ।। ३५४ ॥
For Private And Personal Use Only