SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्वोपसर्गपदव्याख्यालङ्कृतम् 1 धरणेन्द्रस्तदा नन्तुमागतो वृषभप्रभुम् । सुन्दर्या रुदितं श्रुत्वा खमं दृष्ट्वा शशाप तम् || ३३३ ॥ विद्याभ्रंशोऽस्तु सन्ताने, तवान्यायविधायिनः । श्रुत्वा स हृष्टो दूनवापत्यविद्यातिनाशतः ॥ ३३४ ॥ दु ० व्या० - अपव्याप्तिविधानाशः ॥ ३३४ ॥ तूर्णं विमानादुत्तीर्णस्तं चदुक्त्या मुहुर्नमन् । प्राञ्जलिः प्राञ्जलीचक्रे, नागं नागमतीव स ॥ ३३५ ॥ दत्तः शापोऽन्यथा न स्यात्, किन्तु मत्पुत्रतः पुनः । सर्वविद्याः स्फुरिष्यन्ति, सन्ताने सप्तमे तव ॥ ३३६ ॥ आकर्ण्यति फणीन्द्रस्य, वाचं किञ्चिन्मुदः पदम् । जिनं ननाम मोहारिता पदं स गतापदम् ।। ३३७ ॥ खेचरं शपतेऽहीन्द्रः, सुन्दरीं तु न रक्षति । जन्तोः कर्म परीपाके, प्रभोरपि मतिभ्रमः || ३३८ || महाबलस्तामबलामादाय स्वपुरं गतः । रङ्गतः प्रेयसीं कृत्वा, भेजे प्रेमतरङ्गतः ॥ ३३९ ॥ [ १२९ दैवयोगादभूत् तस्याः सुतस्तस्याथ शङ्करः । न्यायोऽन्धकण्टकी ज्ञेयो, न्यायेऽपि यदीप्सितम् ॥ ३४० ॥ नागशापानुभावेन, दीनविद्यं शनैः शनैः । सीमाश्रयो निरासैनं, वज्जदादस्य पूर्वजः || ३४१ ॥ For Private And Personal Use Only राज्ये चमरचचायास्तेनास्ते स महाबलः । सकुटुम्बः कदम्बाख्यशैलेऽस्मिन् वासमातनोत् ॥ ३४२ ॥ , अलिखत् पुस्तके विद्याः सर्वाः स च विचक्षणः | सप्तमो नीलवन्नामा, तस्य सान्तानिकोऽस्म्यहम् || ३४३ ॥ १७
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy