SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीश्रीधरचरितमहाकाव्यम् । ८२ ] अथ घृतौ जातौ कुसुमितलताछन्द:-- आक्रामी रिपुकरिशिरः सान्द्र सिन्दूरपूरादूरीचक्रे ऽस्यारुणरुचिमिभद्वेषिशौर्यस्य युद्धे । कास्मीराले पैस्तव कुचपरिक्रीडनेऽमुष्य कामं, पाणिः शोणोऽभूदिदमपि वचः प्रीतये स्तात् कवीनाम् ॥६८ Acharya Shri Kailassagarsuri Gyanmandir दु० व्या० - अंह्निः - चरणः अस्य इभद्वेषी - सिंहः ॥ ६८ ॥ अथ धृतौ जातौ मेघविस्फूर्जिताछन्द: अथ शार्दूलविक्रीडितं छन्दः [ सप्तमः तपस्त्वामाराद्धं कलयति भुवः स्वर्वधूमस्य कीर्तिव्रजो मुक्ताहारः श्रितकुचगिरिः शालिरोमालिन्याम् । अथैनं संतुष्टा रमय नयनापाङ्गभङ्गीषु भूपं, स च त्रैलोक्येऽपि प्रसरतु यथा वामनो वासुदेवः ॥ ६९ ॥ दु० व्या०- भुवः सर्वपृथ्वी सत्कादेव तां अस्य कीर्तित्रजो मुक्ताहारो मौक्तिकहाररूपः, मुक्तभोजनो वा स च कीर्तिर्व्रजः ॥ ६९ ॥ For Private And Personal Use Only इत्येवं प्रतिहारिकानिगदितव्याहारकादम्बिनीसंसेकोत्पुलकच्छलेन परितः प्रोद्भूतदर्भाङ्कुरा । भूयिष्ठं तमरीरमत प्रसृमरे नेत्रान्तभङ्गीभरे सानन्दा शरदुज्ज्वलेव सरसी सा राजहंसं तदा ॥७०॥ दु ० व्या०-याहारः - वचनम्, राजहंसम्, पक्षे, राजश्रेष्टम् ॥७०॥
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy