SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपजदुर्गपदव्याख्यालङ्कृतम्। [a अथ कृतौ जातौ सुवदनाछन्दःतस्मिल्लावण्यवाधौं तरणिमिव दृर्श तस्या मनसिजो निर्यामो युक्तमङ्गान्यनयत विविधस्थानानि विबुधः । मालभ्रूनेत्रवक्त्रोरसि भुजयुगले विभ्रान्ति सदनं, नाभ्यावर्ते निमग्नाऽपि हि सपदि पुरो येनेयमचलत् ।। ७१ ।। दु० व्या०-मनसिजः-कामः निर्यामकः । अङ्गान्येव विविधस्थानानि । विबुधः-देवः । उरः वक्षो वा। 'नी'-धातुर्द्विकर्मकः । भाल-भ्र-नेत्रवक्त्रोरसि, अत्र " प्राणितुर्यङ्गाणाम्" इति पदेनैकवचनम् । येन कामनिर्यामकेन । इयं दृगू नौः पुरे अग्रे ॥ ७१ ॥ प्रकृती जातो नग्धरा छन्दःउत्साथि त्रपां सा चरणझुणन्नू पुरं संचरिष्णु लीला व्यालोलहारा ललितगतिचलत्कुण्डलाशिञ्जि भूषा । संमिन्ना भूरिभावैस्तुमुलवति जने सम्मदेनोन्मदिष्णौ, सोत्कण्ठं कण्ठपीठे विजयनरपतेः' क्षेप्तुमैहिष्ट मालाम् ।।७२।। ८० व्या०-शिञ्जिशब्दः । अत्र काव्ये तस्याश्चापल्यं व्यनितुं युक्ति भने वक्ष्यति । यथा नौषधे-" अथ भोमसुतावलोकनैः" इत्यादि ॥७२॥ अथाकृतौ जातौ भद्रकं छन्दःहीकृततनिरूपणपतिवराननशशी सखीमुखमयो, स्मेरयति स्म नीरजममुं प्रतीदमपि शीतलं शुचिवचः । सारसुधारसं वितरति स्म सस्मितमहो! महोत्सवमरे, नश्यति शत्रुता ननु किमेतयोः कुतुकमञ्जयोः स्वजनयोः ।।७३।। "तेस्तां निचिक्षेप मालाम् A | For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy