SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २३ ) ० पौंड्रे ॥ मा पुलिंडे विमकवलये कान्यकुब्जे सुराष्ट्रे ॥ श्री० ॥ ६ ॥ चंद्रायां चंद्रमुख्यां गजपुरमथुरा पत्तने चोकयिन्यां, कौशांव्यां कोशलायां कनकपुरवरे देवगिय व काश्याम् ॥ रासक्ये राजगेहे दशपुरनगरे नद्दिले ताम्रलिप्त्यां ॥ श्री० ॥ ७ ॥ स्वर्गे मर्त्यैऽतरिक्षे गिरिशिखर हृदे स्वर्णदीनीर तीरे, शैलाग्रे नागलोके जलनिधिपुलिने जूरुहाणां निकुंजे ॥ ग्रामेऽरण्ये वने वा स्थलजलविषमे दुर्गमध्ये त्रिसंध्यं ॥ श्रीम ॥ ८ ॥ ""श्रीमन्मेरौ कुलात्रौ रुचकनगवरे शाहमलौ जंबुवृक्षे, चौजन्ये चैत्यनंदे रतिकररुचके कौंरुले मानुषांके || इकारे जिनात्रौ च दधिमुखगिरौ व्यंतरे स्वर्गलोके, ज्योतिलोंके जवंति त्रिभुवनवलये यानि चैत्यालयानि " ॥ ए ॥ इवं श्री जैन चैत्यस्तवनमनुदिनं ये पठति प्रवीणाः, प्रोद्यकल्याणहेतुं कलिमलहरणं भक्तिनाजस्त्रिसंध्यम् ॥ तेषां श्रीतीर्थयात्राफल मतुलमलं जायते मानवानां कार्याणां सिद्धिरुच्चैः प्रमुदितमनसां चित्तमानंदकारि ॥ १० ॥ इति चैत्यवंदनं संपूर्णम् ॥ इति ॥ ३४ ॥ " पीछे गुरुमुखे पञ्चरका करकें ॥ इलामो अणुस कहिकें गुरु एक गाथाकी स्तुति कहे. || पीछे णमो खमासमा नमोऽईत्सिद्धा० ॥ कहकर 'पर समय तिमिरतरणिं' ए तीन गाथा कहें, सो लिखते हैं ॥ १ क चंद्रमुख्याम् ख चंद्रावत्यां २ नवमी गाथा उक्तार्थ अने प्रक्षेप क. For Private And Personal Use Only
SR No.020721
Book TitleShravak Nitya Krutya
Original Sutra AuthorN/A
AuthorJinkrupachandrasuri
PublisherNirnaysagar Press
Publication Year1923
Total Pages178
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy