SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doodood सूत्रम् श्राद्धदिन० ||५३|| एवं च चैत्यचिन्तां कुर्वतः कस्यचित् चैत्यद्रव्यविप्रनाशोऽपि स्यादतस्तद्वक्तव्यतां सदृष्टान्तां चतुर्दशसूत्र्याह भक्खेइ जो उविक्खेइ, जिणदव्वं तु सावओ । पन्नाहीणो भवे सो उ, लिप्पए पावकम्मणा ||११२।। व्याख्या-'भक्खेइ जो उविक्खे० नवरं भक्षणं- देवद्रव्यस्य तदुपचारस्य वा स्वयमुपजीवनं , उपेक्षणं- तदेव 8 परस्य कुर्वतः शक्तितोऽनिवारणं, प्रज्ञाहीनत्वम्-अङ्गोद्धारदानादिना देवद्रव्यविनाशः ।।११२।। धम्म सो न याणेइ, जिणं वा वि जिणागमं । भक्खेइ जो उविक्खेइ, जिणददं तु सावओ ||११३॥ व्याख्या-'धम्मं सो०' नवरं भक्षणोपेक्षणयोः पुनर्ग्रहणमनयोरतिदुष्टताख्यापनार्थम् ।।११३।। अहवा नरयाउयं तेण, बद्धं चेव न संसओ । तत्तोवि सो चुओ संतो, दारिदेण न मच्चइ ||११४॥ व्याख्या-'अहवा०' सुगमा ||११४|| पमायमित्तदोसेणं, जिणरित्था जहा दुहं । पत्तं संकाससड्ढेणं, तहा अन्नो वि पाविही ||११५|| ॥५३॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy