SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुत्रम् श्राद्धदिन० ॥५४॥ bodta व्याख्या-'पमाय०' सुगमा ।।११५|| संकाशकथानकं गाथादशकेनाह संकास गंधिलावइ, सक्कवयारंमि चेइए कहवि । चेइय दबुवओगी पमायओ मरणसंसारे ||११६।। व्याख्या-'संकास०' इह संकाशनामा श्रावकः स्वभावादेव भववैराग्यवान् गन्धिलावत्यामभूत् । स च शक्रावतारचैत्ये गृहव्याक्षेपादिकारणैश्चैत्यद्रव्योपयोगी- देवद्रव्योपजीवकःप्रमादतो-ऽज्ञानसंशयविपर्यासादनालोचिताप्रतिक्रान्तो मरणमाप । ततः संसारे ||११६।। तन्हाछुहाभिभूओ, संखिज्जे हिंडिऊण भवगहणे । घायणवायणचुन्नण-वियणाउ पाविउं बहुसो ||११७॥ व्याख्या-'तन्हा०' तृष्णाक्षुदभिभूतः संख्येयानि हिण्डित्वा- भ्रान्त्वा भवग्रहणानि । तेषु च घातनवाहनचूर्णनरूपा वेदनाः प्राप्य बहुशो-ऽनेकश एकैकस्मिन् भवे इत्यर्थः । तत्र घातनमसिकुन्तादिभिश्छेदनं । वाहनं लवणगंत्र्याद्याकर्षणम् । चूर्णनं मुद्गरादिकुट्टनम् ।।११७।। दारिदकुलुप्पत्तिं, दरिद्दभावं च पाविउं बहुसो । बहुजणधिक्कारं तह, मणुएसु वि पाविउं बहुसो ||११८।। तगराए इब्भसुओ, जाओ तक्कम्मसेसयाओ अ | दारिदमसंपत्ति, पुणो पुणो चित्तनिव्वेओ ।।११९।। odbodbodbodbodoodbodbodbodoochochochodbe TTTTTTTTA 11५४|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy