SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H31 श्राद्धदिन० ॥५२॥ व्याख्या-'इय जिन्नु०' इति- पूर्वोक्तप्रकारेण जीर्णोद्धारो जिनवरैः- श्रुतादिजिनप्रधानैस्तीर्थकरैरित्यर्थः । । सूत्रम् सर्वैः- समस्तैर्वर्णितो- व्याख्यातो गुरुको बृहत्तरः, द्रव्यस्तवमध्येऽयमेव ज्यायानित्यर्थः । कथमित्याह इह-प्रवचने मोक्षस्याङ्गान्यवन्ध्यकारणानि 'नाणत्ति' एकग्रहणे तज्जातीयग्रहणात् सम्यग्ज्ञानदर्शनचारित्राणि, तल्लाभस्येह भवे कारणं- निमित्तं परमम्, श्रीमन्मल्लिजिनायतनोद्धारकर्तृपुरिमतालपुरीयवागुरुश्रेष्ठ्यादीनामिव । तथाविधसंहननाद्यभावात्तद्भव एव सिद्धिमप्राप्नुवत्सु प्रेत्य सुरसम्पदां च कारणमेवासौ । यथा-आयान्त्यायतने यतो यतिजनाः, कुर्वन्ति सद्देशनां, श्रुत्वा ताममलाशयः श्रयति सद्ज्ञानं तथा दर्शनम्, चारित्रं खलु देशतः स लभते द्राक् सर्वतोऽपि वा तत्, जीर्णोद्धारकरः क्रमात् सुरशिवश्रीभाजनं जायते इति ||११०।। जीर्णोद्धारचिन्तानन्तरं पुनः कृत्यान्तरमाह पुणोवि चिंतए तत्थ, समुग्गाईण किच्चयं । अन्नं च दुत्थियं जं तु, तं सव्वं सुत्थियं करे ||१११।। व्याख्या-'पुणो वि०' पुनरपि चिन्तयति ('समुग्गाइण'त्ति) सुरक्षणीयत्वेन रत्नसमुद्गकवत् समुगको देवगृहभाण्डागारः, आदिशब्दादायव्ययस्थानानि, तेषां कृत्य- सम्यग् रक्षणादि, अन्यद्वा देवार्चकप्राहरिकादिकं दुःस्थितंस्वस्वव्यापारातत्परं अल्पाजीविकादुःखितं वा तत्सर्वं सुस्थितं कुर्यादिति ॥१११।। booooooooooooooooooooooooooooooooooooooooooooooooo ॥५२॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy