SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 114911 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या-'कलाकलावे० ́ लिपिगणितादिकलासमूहे कुशलाः- निष्णाताः । तथा कुलीना :- विशुद्धमातृपितृपक्षजाताः । सदानुकूलाः- सदैव सर्वेषां स्वपरानपेक्षया हितकारिणः । सरला- अवक्राः । सुशीलाः- अपकारिण्यप्यु|पकरणशीलाः । सदेवेत्यादि, देवाश्च मर्त्याश्च असुराश्च देवमर्त्यासुराः सह देवमर्त्यासुरैर्वर्तन्ते ताः सदेवमर्त्यासुराः । ताश्च ताः सुन्दर्यश्च तास्तासां मनोलोचनानामतिशायिगुणयोगादानन्दकारिणः ||१०६॥ चंदुव्व सोमयाए, सूरो वा तेयवंतया । राहु रूवेणं, भरहो वा जणइट्टया || १०७ ॥ कप्पहुमुव्व चिंतामणिव्व, चक्की व वासुदेवा वा । पूइज्जंति जणेणं, जिन्नुद्वारस्स कतारो ॥१०८॥ भुत्वरे भोए, काऊणं संजमं च अकलंकं । खविऊण कम्मरासिं, सिद्धिपयं झत्ति पाविंति ||१०९ ॥ व्याख्या-'चंदु०', 'कप्पदुमु०' 'मुत्तूण०' । त्रीण्यपि सुगमानि । नवरं अकलङ्कं संयममिति, कषायकालुष्यविकलं यथाख्यातचारित्रमित्यर्थः ॥ १०७-१०८-१०९ ॥ जीर्णोद्धारं निगमयन्नाह इय जिन्नुद्धारो जिणवरेहिं सव्वेहिं वन्निओ गुरुओ । मुक्खंगनाणसुरसंप-याण इह कारणं परमं ॥ ११०॥ For Private and Personal Use Only सूत्रम् 114911
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy