SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० ॥४५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वनस्पति ५ जीवाः प्रत्येकवनस्पति ११ विकलेन्द्रिय १४ संज्ञि १५ असंज्ञि १६ पञ्चेन्द्रियाश्च पर्याप्तापर्याप्तभेदाभ्यां द्वात्रिंशत्, भव्यत्वाभव्यत्वाभ्यां चतुःषष्टिविधा वा, कर्मप्रकृतिभेदैर्बहुधा वा पुनर्जीवानां देहायुर्भवकायस्थित्यादि वाच्यम् । आदेरजीवतत्त्वादिग्रहः इत्यादिप्रकारेणोक्तानां विचारस्तु सर्वेषां नवत्त्वसंग्रहण्यादिग्रन्थेभ्यो ज्ञेयः । एतानि चेत्याकर्ण्य श्रद्दधतोऽपि चेत्कथञ्चित् कुत्रचिच्छङ्का स्यात्ततः कि विधेयमित्याह- सशङ्कितानामर्थानां पृच्छां कुर्याद्विचारविधिनिपुण इति ॥९३॥ तमेवाह सम्मं वियारियवं अत्यपयं भावणापहाणेहिं । विसए य ठावियव्वं, बहुसुयगुरुणो सगासाओ ||९४ ॥ व्याख्या-'सम्मं वि०' सम्यक्- 'सुत्तत्थो खलु पढमो' इत्याद्यागमोक्तप्रकारेण । इह सर्वत्र भगवदुक्ताज्ञैव सारं नापरं किंचिदित्येवं लक्षणमैदंपर्यं भावार्थः, चारयितव्यम्, किमित्याह- अर्थपदं- सशङ्कितसूत्रार्थपदं भावनाप्रधानै:- पूर्वापरसूत्रार्थसम्बन्धाविस्मृतिप्रधानैर्न तु सूत्रबहुविधमात्रदर्शनान्मूढचित्तैः | अतः परस्पराविरोधेन द्रव्यक्षेत्र| कालभावानपेक्ष्य स्याद्वादमुद्रामनुल्लङ्घयद्भिर्विचार्यम् । न हिंस्यात्सर्वभूतानि मनोवाक्कायैरिति सामान्योक्तौ जिनालकरणाभावप्रसङ्गे कृते विधिना करणे न दोष इत्युत्तरकरणमित्यादिप्रकारैर्विचार्य तत् सशङ्कितादिपदं विषये चविध्यादिसूत्रगोचरे यत्रानुपतति तत्र स्थापयितव्यम् ॥९४॥ संशयानुच्छेदे दूषणमाह संसया जायए मिच्छं, मिच्छत्ताओ भवो भवे । For Private and Personal Use Only सूत्रम् ॥४५॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy