SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० ॥४६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवोदहिंपि पत्ताणं, जीवाणं दुहसायरो ||१५|| व्याख्या-संशयात्-तत्त्वसन्देहलक्षणाज्जायते भवति मिथ्यात्वं प्रथमगुणस्थानवर्तित्त्वम् । संशयो हि तत्त्वजिज्ञासानिरपेक्षो विपर्ययस्यापि समकक्षाजनकत्वात् मिथ्यात्वं भवति । मिथ्यात्वाच्च भवो - नारकतिर्यग्नरामरभवानुभवरूपः संसारो भवेत् । भवोदधौ च प्राप्तानां जीवानां दुःखसागरो जन्मजरामरणादिक्लेशसमुद्रः स्यादिति ॥९५॥ उपसंजिहीर्षुराह तम्हा नायतत्तेणं, सुत्तं अत्थं अहिज्जिरं । निस्संकिएण होयव्वं, अंबडो अभउ (यो) जहा ॥९६॥ व्याख्या-'तम्हा नाय०' तस्मात् स्थितमेतत् ज्ञाततत्त्वेन सदुपायप्रवृत्तत्वात् विदितपरमार्थेन सूत्रमर्थं वाधीत्य निःशङ्कितेन भवितव्यमम्बडोऽभयश्च यथाऽभूत् । तत्कथा यथा एकदा श्रीमहावीरो विहरन् चम्पायां नगर्यां पूर्णभद्रचैत्ये समवासरत् । तदा तं वन्दितुं पुरीलोकसहितोऽम्बडाभिधः परिव्राट् समेतः । तं वीरं त्रिः प्रदक्षिणीकृत्य तदुपदेशं श्रुत्वा राजगृहे गन्तुमना यावदभूत् । तावता श्रीवीरेण तत्र | नागरथिपत्नीसुलसायाः धर्मप्रवृत्तिकां मदादेशात्पृच्छेरित्युक्तो भगवति वीतरागत्वं सन्दिहानो गगनाध्वनाऽऽगत्य सुलसाया | गृहे परीक्षां कर्तुं भिक्षाचररूपेण गृहप्रवेशे तयोक्तम्- `अहं शीलशालिभ्यः साधुभ्यः दानं ददामि नान्यस्य' । ततो For Private and Personal Use Only सूत्रम् ॥४६॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy