SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० व्या०-पुष्फतंबोल० 'पुष्पतम्बोलादीनि, आदिशब्दात् सिद्धार्थकदूर्वादीनि सचित्तानि, तथाऽचित्तानि छत्रवाह||२७|| || नादीन्यादिशब्दात् खड्गकिरीटचामरपादुकादीनि च विवर्जयेत् । चशब्दाच्छेषाभरणाद्यमोचनमुत्तरासङ्गं मनसः एकाग्रतां च विधत्ते ॥४९।। काऊणं उत्तिमंगमि, अंजलिं भत्तिसंजुओ । भणई दिढे जिणिंदंमि, नमो भुवणबंधुणो ||५०॥ व्या०-'काऊणं०' कृत्वोत्तमाङ्गे-शिरस्यञ्जलिं- मुकुलितकरयुगलरूपं भक्तिसंयुतो भणति दृष्टे जिनेन्द्रे 'नमो भुवनबन्धवे' इति ||५०|| अथ प्रवेशविधिमाह निस्सीहियं च काऊणं, अग्गे मज्झे तहेव य । बंधुमित्ताइसंजुत्तो, करे तिन्नि पयाहिणा ||५१।। व्या०-'निसीहि०' नैषेधिकीमेकां च कृत्वाग्रे- चैत्याग्रद्वारे, द्वितीयां मध्ये- जिनभवनस्यान्तः प्रदक्षिणाकरणकाले, तृतीयां तु गर्भगृहप्रवेशावसरे वक्ष्यति । यद्वैका नैषेधिकी गृहव्यापारनिषेधरूपा चैत्याद्यद्वारे, द्वितीया चैत्यव्यापारनिषेधरूपा गर्भगृहप्रवेशे, तृतीया 'तथैव चेति वचनात् द्रव्यपूजानिषेधरूपा चैत्यवन्दनावसरे ज्ञेया । ततो बन्धुमित्रादिसंयुक्तः कुर्यात् तिस्रः प्रदक्षिणाः । नैषेधिकीप्रदक्षिणात्रिकग्रहणाद दशापि त्रिकाण्यत्र दृष्टव्यानि ||५१|| प्रदक्षिणां नैषेधिकी च भावयन् सूत्रपञ्चकमाह nobodootbodbodbooboobodoodhodhodhooshohos.. ||२७|| bodoodoodbodoor For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy