SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ॥२८॥ LALLY मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। इरियाए उवउत्तो, वक्खमाणं विवज्जए ॥५२।। व्या०-'मणगुत्तो०' मनोगुप्तो वचोगुप्तः कायगुप्तश्च । अत्र हेतुमाह-जितेन्द्रियः- सुसंवृतकरणः ईर्यायामुपयुक्तः । कथमित्याह-'वक्खे०' व्याक्षिप्तत्वं- गीतादिव्यग्रत्वं, तद्विवर्जयेत् ॥५२।। मुत्तूण जं किंचिवि देवकज्जं, नो अन्नमत्थं तु विचिंतइज्जा। इत्थीकहं भत्तकहं विवज्जे, देसस्स रन्नो न कहं कहिज्जा ||५३।। व्या०-'मुत्तूण' मुक्त्वा यत् किञ्चित् देवकार्यं नान्यमर्थं तु विचिन्तयेत् । स्त्रीकथां भक्तकथां च विवर्जयेत् । देशस्य राज्ञश्च न कथां कथयेत् ।।५३|| भणितञ्च मंमाणुवेहिं न वइज्ज वक्कं, न जम्मकम्माणुगयं विरुद्धं । नालीयपेसुन्नसुकक्कसं वा, थोवं हि धम्मपरं लविज्जा ||५४।। व्या०-'मंमाणु०' मर्मानुवेधि- परस्यागम्यगमनप्रकाशनादि न वदेद्वाक्यं । न जन्मकर्मानुगतं, तत्रोपपतिपित्रादिभिर्दूषितं जन्म, कर्म तु परप्रेष्यतादि, ताभ्यामनुगतं तत्संयुक्तं । विरुद्धं- चौरोऽयमित्यादिकं । अलीकं- स्वस्यान्यस्य वा निःस्वादेरनि:स्वादि भणनम् । पैशून्यमसद्दोषारोपणम्, सुकर्कशं वा अरे दुरात्मन्नित्यादिकं । तर्हि कीग् वदेदित्याह-स्तोकं- मिताक्षरं, हितं- मधुरोक्त्या श्रोतुराह्लादकम् । धर्मपरं- पापान्निवर्तकं ब्रूयात् ॥५४॥ dooooooooooooooooooooooooooooooooooooooo ॥२८॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy