SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० ॥२६॥ www.kobatirth.org अलद्वपुव्वं तु भवोयहिंमि, लहंति तित्थस्स पभावणाए । तित्थेसस्तं अमरिंदपुज्जं, दसारसीहो इव सेणिओ वा ||४७ || व्या०-'अलद्ध०' अलब्धपूर्वमेव भवोदधौ लभन्ते, जीवा इति शेषः । तीर्थस्य प्रभावनया तीर्थेश्वरत्वममरेन्द्रपूज्यम् । काविव ? दशार्हा:- समस्तयदुवंशपूज्याः समुद्रविजयाद्या दश भ्रातरस्तेषां कुले शौर्याद्यतिशयेन सिंहः । कृष्णस्य तीर्थ करत्वहेतुथावच्चपुत्रप्रव्रज्याप्रभावनावक्तव्यतायां नेमिचरित्राऽवतारोऽपि स्यात् । श्रेणिकचरित्रं तु श्रीवीरनमस्करणे प्रभावनायां सुज्ञातमेव ॥४७॥ चैत्यगमनद्वारमुपसंजिहीर्षुराह 'एवंविहाहिं वग्गूहिं, थुव्वंतो य पइदिणं । वच्चए जिणगेहंमि, जाव जिणबलाणयं ॥ ४८ ॥ दारं ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्या०-' एवंविहा० ' अहो धन्नो इत्यादि वाग्भिः स्तूयमानश्च प्रतिदिनं व्रजति जिनगेहे यावज्जिनबलानक|मिति ॥ ४८ ॥ द्वारम् ७ ॥ अष्टमं सत्कारद्वारं । तत्र च जिनगृहप्रवेशे पञ्चविधाभिगममभिधित्सुः सूत्रद्वयमाह'पुप्फतंबोलमाईणि, सचित्ताणि विवज्जए । छत्तवाहणमाईणि, अचित्ताणि तहेव य ॥४९॥ For Private and Personal Use Only सूत्रम् ॥२६॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy