SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० 1॥१४॥ सूत्रम् १२ व्रतैकैके द्विकादिसंयोगः १३ कोटिशत ८४ कोटि १२ लक्ष ८७ सहस्र २ शतसंख्यश्रावकव्रतभङ्गाः स्युः । तत्र मम किं के कानि वा सन्तीति । अथ कालप्रमाणार्थमाह पक्खं०' किं मयैतानि व्रतानि पक्षं मासं वा यावत्, अथवा यावज्जीवं गृहीतान्येवमनुस्मरतीति ।।२०।। द्वारम् ३ ॥ साम्प्रतं 'योग' इति तर्यद्वार, तच्च लाघवार्थं दैवसिकावश्यकावसरे सभावार्थं वक्ष्यते । अत्र तु तप एव विशिष्टनिर्जराहेतुः । यदुक्तम् 'सव्वासिं पयडीणं परिणामवसादुवक्कमो भणिओ । पायमनिकाइयाणं तवसा उ निकाइयाणंपि ॥१॥' इत्यतः पाण्मासिकतपःकायोत्सर्गे तद्विषयचिन्तनार्थं सूत्रद्वयमाह.. ____ छण्हं तिहीण मज्झमि, का तिही अज्ज वासरे। किं वा कल्लाणगं अज्ज, लोगनाहाण संतियं ।।२१।। व्या०-'छण्हं'ति मासाभ्यन्तर इति गम्यते । षण्णां तिथीनां सितेतराष्टमीचतुर्दशीपूर्णिमामावास्यालक्षणानां 8 मध्ये का तिथिरद्य वासरे किं वाद्य कल्याणकम् इह भरतेऽत्रावसर्पिण्याम् । च्यवनजन्मादिभिरुपलक्षिता तिथिः 8 कल्याणकम् । केषां ? लोकनाथानां सत्कं- सम्बन्धीति ||२१|| पच्चक्खाणं तु जं तंमि, दिगंमि गिण्हियव्वयं । चिंतेऊणं सुसड्ढो उ, कुणइ अन्नं तओ इमं ।।२२।। दारं ४ ॥ TTTAR Addhodhodhochochochodoog ||१४|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy