SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 श्राद्धदिन० ||१५|| सूत्रम् oooooooooooooooooo व्या०-'पच्चक्खाणं०' प्रत्याख्यानं तु यदुपवासादि तस्मिन्नष्टम्यादिदिने ग्रहीतव्यम् तच्चिन्तयित्वा सुश्राद्धस्तुशब्दात्तथैव कृत्वा, तत- आवश्यकानन्तरं करोत्यन्यद् इदं वक्ष्यमाणमिति ।।२२।। द्वारम् ४ ।। पञ्चमं चैत्यवन्दनद्वारमाह तसाइजीवरहीए, भूमीभागे विसुद्धए । फासुएणं तु नीरेणं, इयरेण गलिएण उ ॥२३॥ काऊणं विहिणा ण्हाणं, सेयवत्थनियंसणो । मुहकोसं तु काऊणं, गिहबिंबाणि पमज्जए ॥२४॥ व्या०-'तसाइ०' | काऊणं०' त्रसादिजीवरहिते- उत्तिंगपनकादिजन्तुभिरसंसक्ते भूमिभागे विशुद्धके विषमशुषिरादिदोषैरदूषिते, प्रासुकेन तु नीरेण, तदभावे इतरेण- सचित्तेनापि गलितेनैव कृत्वा, विधिना- परिमितोदकसम्पातिमसत्त्वरक्षणादियतनया स्नानम् । श्वेतवस्त्रनिवसन:- संवीतशुचिसितांशुकयुगलः । मुखकोशं त्वष्टपुटपटप्रान्तेनास्यनासिकाश्वासनिरोधं कृत्वैव गृहबिम्बानि प्रमार्टि, लोमहस्तकेनेति शेषः । अत्र च यद्यपि षट्कायोपमर्दादिका काचिद्विराधना स्यात्तथापि कूपोदाहरणेन श्रावकस्य द्रव्यस्तवः कर्तुमुचितः ।। २३-२४ ।। पूजाविधिमाह गंधोदएण न्हावित्ता, जिणे तेलोक्कबंधवे | गोसीसचंदणाईहिं, विलिंपित्ता य पूयए ॥२५॥ bodoosbodoodbodoosbolbolothochodboorcom ॥१५॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy