SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ||७|| ..todo0000000000000000000000cococoachododood कार्या २४ । 'सतत्त०' सतत्त्वचिन्ता- स्वरूपचिन्तनं स्त्रीकडेवराणां- योषिदङ्गानां, चशब्दात्तदासक्तचित्तानामिह परत्र वाऽपायचिन्तनम् २५ । 'तबिर० तस्मात्-स्त्रीसङ्गादेर्विरता-निवृत्तास्तेषु बहुमानो-भक्तिनिर्भरा प्रीतिरिति २६ ॥६॥ ___ 'बाहग० बाधकाः- पीडाकारिणो धर्मकायस्येति शेषः । दोषा- विषयाभिलाषादयस्तेषां विपक्षा-भववैराग्यादयस्तान् शुभभावान् चिन्तयेत्पश्चिमरात्री जाग्रदवस्थायामिति गम्यम् २७ । 'धम्म०' तस्यामेव जाग्रदवस्थायां धर्माचार्यानिजगुरवः उद्यलविहारिणः- शुद्धचारित्रिणस्तत्पार्श्व एव दीक्षाग्रहणाद्यधिकारः । अतस्तान् सदा कदा सेविष्येऽहमिति विचिन्तयेत् २८ । चशब्दः समुच्चये । उपसंजिहीर्षुराह-'एसो०' पूर्वोक्तो दिनकृत्यस्य समुदायार्थः, से तस्य श्रावकस्य ऋद्धिमदऋद्धिमभेदभिन्नस्य समासेन ज्ञातव्य इत्यर्थः । तुशब्दो यतीनां दशविधचक्रवालसामाचारीवच्छ्रावकस्यैतत्प्रतिदिनं कर्तव्यमिति द्योतयतीति द्वारगाथाषट्कसमुदायार्थः । अवयवार्थं तु प्रतिद्वार सूत्रकृद्धक्ष्यतीति ।।७।। यथोद्देशं निर्देश इति कृत्वा 'नमः' प्रथमद्वारव्याचिख्यासयाहनिसाविरामंमि विबुद्धएणं, ससावएणं गणसायरेणं 1 देवाहिदेवाण जिणुत्तमाणं, किच्चो पणामो विहिणायरेणं ||८|| व्या०-'निसा०' निशाया- रात्रेविराम-ऽन्त्यमुहूर्तद्वयलक्षणे विनिद्रेण सुश्रावकेण, हेतुत्वेन विशेषणमाह'गुण० गुणा अक्षुद्रत्वादयोऽन्ये च भाषाकुशलत्वादयो बहवो गुणास्तेषां प्राचुर्यात्सागर इव गुणसागरस्तेन । 'देवा०' देवा भवनपत्यादयस्तेषामैश्वर्यादिभिरधिका इन्द्रास्तेषामपि पूज्यत्वाद् देवाधिदेवास्तेषाम् । विशेष्यमाह-'जिणु०' जिनाः Cococo.co.ooooooooooooooooooooooooooooooooooooooooooooooooood ||७|| ........ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy