________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन०
||७||
..todo0000000000000000000000cococoachododood
कार्या २४ । 'सतत्त०' सतत्त्वचिन्ता- स्वरूपचिन्तनं स्त्रीकडेवराणां- योषिदङ्गानां, चशब्दात्तदासक्तचित्तानामिह परत्र वाऽपायचिन्तनम् २५ । 'तबिर० तस्मात्-स्त्रीसङ्गादेर्विरता-निवृत्तास्तेषु बहुमानो-भक्तिनिर्भरा प्रीतिरिति २६ ॥६॥
___ 'बाहग० बाधकाः- पीडाकारिणो धर्मकायस्येति शेषः । दोषा- विषयाभिलाषादयस्तेषां विपक्षा-भववैराग्यादयस्तान् शुभभावान् चिन्तयेत्पश्चिमरात्री जाग्रदवस्थायामिति गम्यम् २७ । 'धम्म०' तस्यामेव जाग्रदवस्थायां धर्माचार्यानिजगुरवः उद्यलविहारिणः- शुद्धचारित्रिणस्तत्पार्श्व एव दीक्षाग्रहणाद्यधिकारः । अतस्तान् सदा कदा सेविष्येऽहमिति विचिन्तयेत् २८ । चशब्दः समुच्चये । उपसंजिहीर्षुराह-'एसो०' पूर्वोक्तो दिनकृत्यस्य समुदायार्थः, से तस्य श्रावकस्य ऋद्धिमदऋद्धिमभेदभिन्नस्य समासेन ज्ञातव्य इत्यर्थः । तुशब्दो यतीनां दशविधचक्रवालसामाचारीवच्छ्रावकस्यैतत्प्रतिदिनं कर्तव्यमिति द्योतयतीति द्वारगाथाषट्कसमुदायार्थः । अवयवार्थं तु प्रतिद्वार सूत्रकृद्धक्ष्यतीति ।।७।।
यथोद्देशं निर्देश इति कृत्वा 'नमः' प्रथमद्वारव्याचिख्यासयाहनिसाविरामंमि विबुद्धएणं, ससावएणं गणसायरेणं 1 देवाहिदेवाण जिणुत्तमाणं, किच्चो पणामो विहिणायरेणं ||८||
व्या०-'निसा०' निशाया- रात्रेविराम-ऽन्त्यमुहूर्तद्वयलक्षणे विनिद्रेण सुश्रावकेण, हेतुत्वेन विशेषणमाह'गुण० गुणा अक्षुद्रत्वादयोऽन्ये च भाषाकुशलत्वादयो बहवो गुणास्तेषां प्राचुर्यात्सागर इव गुणसागरस्तेन । 'देवा०' देवा भवनपत्यादयस्तेषामैश्वर्यादिभिरधिका इन्द्रास्तेषामपि पूज्यत्वाद् देवाधिदेवास्तेषाम् । विशेष्यमाह-'जिणु०' जिनाः
Cococo.co.ooooooooooooooooooooooooooooooooooooooooooooooooood
||७||
........
For Private and Personal Use Only