SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सनम श्राद्धदिन० ||८|| TTTTTrocodbodi i loooooooooooooooooo00000000000000000000000000 सामान्यकेवलिनः । तेषु चतुस्त्रिंशदतिशयादिभिरुतमाः-प्रधानाः जिनोत्तमाः-तीर्थकृतः । तेषां विधेयः प्रणामो 'विधिना' वक्ष्यमाणलक्षणेन बहुमानेन ||८|| तमेव विधिमाह सिज्जाहाणं पमुत्तूणं, चिट्ठिज्जा धरणीयले । भावबंधुं जगन्नाहं, नमुक्कारं तओ पढे ।।९।। व्या०-'सिज्जाहाणं' शय्यास्थानं- पल्यङ्कादि प्रमुच्य तिष्ठेदूर्ध्वं आसितो वा धरणीतले भावबन्धुं- सर्वत्र साहाय्यकारित्वात्परमार्थबन्धुं । जगन्नाथम्- अप्राप्तमहाव्रतादिगुणप्रापकत्वेन प्राप्ताणुव्रतादिगुणकलापपरिपालकत्वेन च योगक्षेमकारित्वाद विश्वस्वामिनं नमस्कारं ततः पठेत्-परावर्तयेदिति ।।९।। यतः मंताण मंतो परमो इमृत्ति, धेयाण धेयं परमं इमुत्ति । तत्ताण तत्तं परमं पवित्तं, संसारसत्ताण दुहाहयाणं ।।१०।। व्या०-'मंताण मंतो०' मन्त्राणां-गरुडमन्त्रादीनां मध्ये इति शेषः, परमः- प्रधानोऽयमित्ययमेव, द्रव्यभावविषापहारित्वात् । तथा ध्येयानां- सकलनिष्कलादीनां ध्येयं परममयमिति सर्वार्थसाधकत्वात् । तत्त्वानांपरमार्थानां परममतिशयेन पवित्रं-पावनं तत्त्वमयमेव, कर्ममलकलङ्कापनयनकारित्वात् । केषामित्याह-संसारसत्वानांचातुर्गतिकभव्यजन्तूनां दुःखाहतानाम्-असाततप्तानां द्विधाहतानां वा रागद्वेषाक्रान्तानामिति ||१०|| कुतः ?. bobohohohohohocboooooooooooooooooooooo TTTTTI T ॥८॥ odoodboo r T For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy