SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 1194811 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- 'अयाईओ० अय आदितो- लोहप्रभृतिभ्यो धातुभ्यः स्वर्णं विषापहारित्वाद्यनेकगुणयुक्तत्वादुत्तमं भवेत् । तथा औषधीनां च- दृग्बन्धाग्निस्तम्भादिकर्त्रीणां सर्वासां मध्ये इति शेषः, यथा धान्यमेव सकलपुरुषार्थसाधनसमर्थ मनुजदेहपरिपालकत्वेन स्वौषधिरिति ॥२८८॥ धणाणं संचयाओ य, जहा रयणसंचओ । उत्तम होइ देहीणं, तहा धम्मो जिणाहिओ ॥२८९ ॥ व्याख्या-'धणाणं० ́ धनानां गणिमधरिमादीनां संचयाच्च यथा रत्नसंचयः सुमहार्ध्यत्वादिभिरुत्तमो भवति देहिनां तथा धर्मो जिनाख्यात इति ॥ २८९ ॥ गोसीसं चन्दणाणं च, वणाणं नंदणं वणं । जिणनाहोत्ति, जहा णं होइ उत्तमो ||२९०॥ व्याख्या- 'गोसीसं चंदणा०' गोशीर्ष - दिव्यचन्दनमिति सौरभ्यादिगुणेन चन्दनानां, मध्ये गम्यते । वनानां नन्दनं वनं सदा फलितत्वादिना । मुनीनां च जिननाथश्चतुस्त्रिंशदतिशयत्वादिना । इतिरुपमानपरिसमाप्तौ । यथेति दृष्टान्तसाधर्म्ये । णमित्यलङ्कारे । भवति उत्तमः । अत्र च यथोत्तमशब्दयोरसकृदभिधानं शुद्धधर्मविषयेऽत्यादरख्यापकत्वाददुष्टं । आह च-'अनुवादादरवीप्सासु भृशार्थविनियोगहेत्वसूयासु । ईषत्संभ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम्' ||१|| इति ॥ २९०॥ For Private and Personal Use Only सूत्रम् 1194811
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy