SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० ||१५|| सूत्रम् Pooooooooooooooooooooo स्तैर्विषमविषसमविषयसुखलवलिप्सुभिरनन्तशिवसुखसुधारसास्वादपराङ्मुखतयात्मैव वञ्चितः । उक्तं च 'लोहाय नावं जलधौ भिनत्ति, सूत्राय वैडूर्यमणिं दृणाति । सच्चन्दनं प्लोषति भस्मनेऽसौ,यो मानुषत्वं नयतीन्द्रियार्थे ।।१।। इति सूत्राष्टकार्थ इति ।।२८२।। एवं धर्मे स्वजनानां स्थिरीकरणमाधाय सम्प्रति धर्ममेवोपमानैः स्तुवन् सूत्रचतुष्टयमाह जिणधम्मो हु लोगंमि, अपुवो कप्पपायवो । सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ||२८३।। व्याख्या-'जिणधम्मो०' जिनधर्म एव जीवानामपूर्वः कल्पपादपः । कुत इत्याह-'सग्गापवग्गसुक्खा०' अत्र लक्षणशब्दाध्याहारात् स्वर्गापवर्गसौख्यलक्षणानां फलानां दायको यतोऽयमिति । यथा'संकल्पनातीतमनुष्यदेव-निर्वाणसत्सौख्यफलप्रदायी । सनातनो नो परतन्त्रवृत्तिः, तद्धर्मकल्पगुरपूर्व एषः ।१।।२८३।। अहवा चिंतामणि एसो, सव्वत्थ सुखदायगो । निहाणं सबसुक्खाणं, धम्मो सबन्नुदेसिओ ॥२८४।। व्याख्या-'अहवा०' । पूर्वोपमानोपेक्षयोपमानान्तरसूचकोऽपूर्व इति पदं यथायोगमनुवर्तनीयम् । ततश्चायं धर्मः P8 सर्वज्ञदेशितोऽपूर्वचिन्तामणिः । कस्मादिति विशेषणद्वारेण हेतुमाह-सर्वत्र, इहलोके परलोके च सुखदायकत्वात् यथा- | ooooooooooooooooooooooooooooooooo ||१५०|| odha For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy