SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्रम श्राद्धदिन० ||१४९।। 100000000000000000noooooo दुल्लहं सद्धं च लभ्रूणं, उज्जमन्ति न जे पुणो । धम्मे जिणपन्नत्ते, तेहिं अप्पा हु वंचिओ ।।२८२।। व्याख्या-'दुल्लहं०' दुर्लभामपि, चशब्दस्य भिन्नक्रमस्याप्यर्थत्वात् । श्रुतिमपि लब्ध्वा ये पुनर्न श्रद्दधति'प्रचलति यदि मेरुः, शीततां याति वहि-रुदयति यदि भानुः पश्चिमायां दिशायाम् । विकसति यदि पा, पर्वताग्रे शिलायाम्, नहि भवति हि मिथ्या केवलज्ञानछष्टम् ।।१।।' इत्यादि स्वबुद्ध्या श्रद्धानं न कुर्वन्ति , ते च किमित्याह- अमृतं चेति, आस्तां तावत् तिक्तकटुकाधशुभरसं द्रव्यममृतमपि ते प्रमुच्य विषं घुण्टन्ति-पिबन्ति प्राणिनः । अयमत्र भावार्थः, यथा सम्मत्तंमि उ लद्धे, ठइयाइं नरयतिरियदाराई । दिव्वाणि माणुसाणि य, मुक्खसुहाइं सहीणाई ।।१।। कल्लाणपरंपरयं, लहंति जीवा विसुद्धसम्मत्ता । सम्मदंसणरयणं नग्घइ ससुरासुरे लोए ॥२॥ इत्यादिना परमसुखहेतुत्वादमृतमिव सम्यक्त्वं विमुच्य, 'पावइ इहेव वसणं तुरुमणिदत्तुब दारुणं पुरिसो । मिच्छत्तमोहियमणो साहुपउसाउ पावाओ ||१|| इत्यादि दारुणदुक्खजनकत्वेन विषमिव मिथ्यात्वं ते आसेवन्ते इत्यर्थः । 'दुल्लहं स०' दुर्लभां श्रद्धामपि लब्ध्वा ये पुनर्नोद्यच्छन्ते- नोद्यम कुर्वन्ति, क्व ? धर्मे- देशसर्वविरतिरूपे जिनप्रज्ञप्ते तैरात्मैव वञ्चितः । इयमत्र भावना-प्रभतभाग्यसंभारलभ्यदर्लभसर्वसामग्रीसद्भावेऽपि ये क्रियाकरणालसा అందంలో ||१४९॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy