SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 1194911 www.kobatirth.org 'वन्दारुवृन्दारकवृन्दवन्यैः सेव्यो मुनीन्द्रैरपि सर्वकालम् । सदैहिकामुष्मिकसौख्यदायी, तद्धर्मचिन्तामणिरेष नव्यः ॥ इति तथायं धर्मोऽपूर्वमक्षय्यसर्वसौख्यसन्दोहजनकत्वान्निधानमिव निधानम् । यथा यज्जन्माग्रकुले यदेतदरुजं देहं भवेद्देहिनाम् । विष्वग् यच्च सुधांशुधामधवलं स्फूर्जत्यनल्पं यशः । यत्स्यात् केशवसार्वभौमकमला यन्निर्वृतिस्वः सुखं, अक्षय्यस्य सदापि धर्मसुनिधेस्तन्नूनमुज्जृंमितम् ||१||’ इति ॥ २८४ ॥ धम्म बंधू सुमित्तोय, धम्मो य परमो गुरू । मुक्खमग्गे पट्टणं, धम्मो परमसंदणो ॥ २८५ ॥ व्याख्या- 'धम्मो०' अयं धर्मोऽपूर्वः सर्वदा हितविधायित्वाद्बन्धुरिव बन्धुर्यथानिः कृत्रिम सर्वजनानुकूलः, सदाप्यभीष्टार्थविधानधाता । अतो जिनेन्द्रोदितधर्ममेनं नवीनबन्धुं प्रवदन्ति तज्ज्ञाः ॥१।’ तथायं धर्मः समस्तापत्समूहनिवारकत्वेन समस्तसम्पत्तिसम्पादकत्वादपूर्वं सुमित्रम् । यथा 'आपत्कलापोद्दलनेन शश्चत्सम्पत्तिसम्पादनबद्धकक्षः । प्रेत्यापि जीवेन सहानुगामी, तद्धर्म एवाभिनवं मित्रं ||१|| Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only सूत्रम् 1194911
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy