SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्रम श्राद्धदिन० ।।१४८॥ Tra व्याख्या-'ता एयं०' तत इति मनुजत्वादिलाभादनन्तरं गुणयुक्तं गुरुमपेर्गम्यमानत्वाद् दुर्लभमपि लब्ध्वा, सर्वसौख्यानां दायकामैहिकामुष्मिकापायव्यपोहेन सकलसुखप्रापिकां श्रुति, प्रकमादागमस्य, ये आलस्यादिकुहेतूपहतचित्ता न कुर्वन्ति तेऽन्धा एव प्राणिनो हिताहितविवेचनं प्रति ज्ञानचक्षुषोऽभावाद् । उक्तं च 'न देवं नादेवं, न गुरुमकलङ्क न कुगुरुम्, न धर्म नाधर्म न गुणपरिणद्धं न विगुणम् । न कृत्यं नाकृत्यं, न हितमहितं नापि निपुणम्, विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः ||१|| २७९॥ एनमेवार्थं सदृष्टान्तं भावयति हा ते अन्नाणमोहंधा, लधुणं रयणायरं । कायखंडं तु गिन्हन्ति, न सुणंति जे जिणागमं ॥२८०।। व्याख्या-'हा ते अन्ना०' हा इति बहुहारणान्महाखेदे । अज्ञानं- हिताहिताविवेचनं । मोहः- पुत्रकलात्रादिषु गाढः प्रतिबन्धः । ताभ्यां विवेकचक्षुष आवृतत्वादन्धा इवान्धाः अज्ञानमोहान्धास्ते च किं कुर्वन्तीत्याह-लब्ध्वा रत्नाकरमपि काचखण्डमेव ते गृह्णन्ति । ये किं ? ये न शृण्वन्ति जिनागम, गुरुमपि लब्ध्वेति वाक्यशेषः ॥२८॥ दुल्लहं सुइं च लभ्रूणं, सद्दहति न जे पुणो । अमयं च ते पमुत्तूणं, विसं घट्टति पाणिणो ॥२८१।। anchodolcondno000000000000000dbacboooocootbodbodbobodoc ||१४८॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy