SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० ||१४७|| सूत्रम् Looooooooooooooooooooooooooo सुद्धधम्मस्स दायारो, सूरी माया पिया भवे । दुल्लहो एसो हु जीवाणं, बुटुंताणं भवन्नवे ।।२७८।। व्याख्या-'सुद्धधम्म० शुद्धधर्मस्य दाता- शुद्धस्यासद्ग्रहत्याजनेन निर्दोषस्य धर्मस्य प्रागुक्तस्वरूपस्याज्ञापनाशिक्षणादिभिर्दाता- लम्भयिता सूरिर्गुरुः, स च सर्वसुखहेतुत्वेन मातेव माता पितेव पिता च भवेत् । इदं चास्योपमानाभिधानं लोकेऽनयोर्विनाऽन्यस्य प्रायो हितकर्तुरभावख्यापकम्, न तु गुरूपकारस्य सादृश्यदर्शकम् । अन्यस्य भीमभवकूपकुहरोद्धरणसामर्थ्याभावात् । यदुक्तम् 'पिता माता भ्राता, प्रियसहचरी सूनुनिवहः, सुहृत् स्वामी माद्यत्करिरथभटाचः परिकरः । निमज्जन्तं जन्तुं, नरयकुहरे रक्षितुमलम्, गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न परः ।।१।।' इति स च किमित्याह- दुर्लभ एष:, हुशब्दो भिन्नक्रम एवकारार्थः । ततश्च हुण्डावसर्पिणीभस्मकग्रहोदयादिदोषाद् स्वल्पा एव सच्चारिणः । उक्तं च- 'कलहकरा डमरकरा, असमाहिकरा अनिबुइकरा य । होहिंति भरहखित्ते, बहुमुंडे अप्पसमणे य ।।१।। तेष्वपि स्त्रार्थनिष्णातोऽनेकगणमणिधारणरत्नाकरो गुरुरतिशयेन दुःप्रापः ॥२७८।। ता एयं दुलहं लहिउं, सबसुक्खाण दायगं | सुइं जे उ न कुव्वंति, ते अंधाओ पाणिणो ||२७९।। ninnaenaanocooooooooooooooooooooooooooooooooooooobacoboboibo ||१४७|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy