SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० ||१३६॥ सूत्रम् TYPTOP1 bocc6000000000000000000000000000ocondoor व्याख्या-मद्यादिस्वरूप प्रागुक्तं, दोषास्तूच्यन्ते । तत्र मद्यदोषाःवैरूप्यं व्याधिपीडा स्वजनपरिभवः कार्यकालातिपातो । विद्वेषो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । पारुष्यं नीचसेवा कुलबल-तुलना धर्मकामार्थहानिः, कष्टं भो षोडशैते, निरुपचयकरा मद्यपानस्य दोषाः ।।१।। मधुनस्तु- मक्षिकामुखनिष्ठ्यूतं, जन्तुलक्षक्षयोद्भवम् । कथमास्वाद्यते क्षौद्रं, सुधीभिर्नरकावहम् ||२|| नवनीतस्यापि- ऊर्ध्वमन्तर्मुहुर्तात्स्यु-बहवो यत्र जन्तवः । विवेकिभिः कथंकारं, नवनीतं तदद्यते ॥३॥ उपलक्षणत्वान्मांसस्य चहिंसामूलममध्यमास्पदमलं, ध्यानस्य रौद्रस्य यत् । बीभत्सं रुधिराविलं कृमिगृहं, दुर्गन्धिपूराञ्चितम् । शुक्राटुक्प्रभवं नितान्तमलिनं, सद्भिः सदा निन्दितम् । को भुङ्क्ते नरकाय राक्षससमो, मांसं सदात्मद्रुहः ||४|| तदेवं मद्यादीनि यावज्जीव तु वर्जनीयानि । तुशब्दादनन्तकायपञ्चोदुम्बर्यादीनि । शेषेष्वपि सचित्तादिविविधद्रव्येषु परिमाणं- नियन्त्रणं कर्तव्यमिति ॥२५९।। २६०|| द्रव्याण्येव कानिचित् सूत्रत्रयेणाह अच्चित्तं दन्तवणं, मेयफलाणं च तोलियाणं च । गणिमफलाणं च तहा, उच्छुलट्ठीणं पत्ताणं ॥२६१।। अब्भंगे उव्वलणे खलि-प्पमाणं च होइ कायम् । आहरणविलेवणगंधमल्लवत्थासणाणं च २६२ ॥ - - - - ॥१३६॥ T For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy