SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ।।१३७॥ Pomoooooooooooooooooooooooooooooooooooooooooooooyees विगईणं परिमाणं, दवाणं तह सचित्तइयराणं । सयणीयजाणवाहण, एवमाई विभासा उ ॥२६३।। व्याख्या-'अचित्तं दंतवणं०' 'अब्मंगे उव्वलणे०' 'विगईणं परिमाणं० । उत्तानार्था, नवरं विभाषाविस्तरेण व्याख्या, सा पुनः स्वयमूह्या ॥२६१-२६२-२६३।। उपसंहारपुरस्सरमुपदेशमाह एवं उवभोगवयं, संखेवेणं तु साहियं तुम्ह । ता कुणह इत्थ माणं, जइ इच्छह सासयं ठाणं ।।२६४|| व्याख्या-'एवं उवभोगवयं संखेवेणं' । सुगमा ।।२६४|| इदानीमनर्थदण्डः । स च चतुर्धा | प्रमादाचरितपापध्यानहिंस्रप्रदान-पापोपदेशभेदात् । तत्र जलक्रीडान्दोलनकुर्कटादियोधनभाजनानाच्छादनबूतरमणविकथाकरणाद्यनेकविधः प्रमादः । तत्र जलक्रीडायामप्कायपूतरकादिवधः । अन्दोलने तु पवनवधः आत्मोपघातादयश्च । जन्तुयोधने तदुपघातस्त्रसादिवधश्च । भाजनानाच्छादने तु मक्षिकामूषकादिपातः स्यात् । द्यूतं च बहुदोषहेतुः । यथा 'कुलकलंकणु सच्चपडिवक्खु, गुरु-लज्जासोयहरु धम्मविग्घु । अत्थह पणासणु जं दाणभोगिरहिउ, पुत्तदारपियमायमोसणु । जहिंन गणिज्जइ देवगुरु, जहिं नवि कज्ज अकज्ज । तणु संतावणु कुगइ पहु, तहिं को जूइ रमिज्ज? ||१|| विकथास्तु सूत्रेणैव दर्शयन्नाह Koncoco.co.................................... ॥१३७|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy