SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ||१३५।। मेव बीजाभावे कृषिकर्मकरणवत् । एवं सर्वोपाधिविशुद्धदर्शनवतो जीवस्य विशेषकर्तव्यताद्वारेण लिङ्गादि दर्श्यते । यथा 'सवत्थ उचियकरणं गुणाणुराओ रई य जिणवयणे । अगुणेसु य मज्झत्थं सम्मद्दिट्ठिस्स लिंगाइं ।।१।। एवं चैतन्निरुपमसुखसाधनमनुपमं सम्यक्त्वरत्नमासाद्य वक्ष्यमाणोत्तरगुणरक्षार्थमनन्तरोक्तद्युतकारादिकुसंसर्गी प्रयत्नेन वर्जनीयेति श्लोकार्थः ।२५६। अविरतसम्यग्दृष्टिश्चतुर्गतिभागपि स्यादतोऽणुव्रताद्युपदेशार्थमाह पाणिवहस्स य विरई, अलिअस्स विवज्जणं अदिन्नस्स । बंभव्वयस्स धरणं, कायद पव्वदियहेसु ॥२५७।। परिग्गहपरिमाणं चिय, निसिभत्तविवज्जणं च कायदं । दिसिवयपरिमाणं तह, तहेव भोगस्स परिमाणं ॥२५८|| व्याख्या-'पाणिवह०' 'परिग्गहपरिमाणं०' व्याख्या चैतेषां व्रतानां प्रतिक्रमणसूत्रवत् ।।२५७|| २५८|| प्रतिदिनोपयोगित्वात्तु भोगोपभोगव्रतं सूत्रकृदेव किञ्चिद्विवृण्वन्नाह कम्मओ य वज्जिज्जा, खरकम्माईणि पावजणगाणि | इंगालाईणि तहा, भोयणओ वक्खमाणाणि ||२५९।। मज्जं महुं नवनीयं, जावज्जीवं तु वज्जणिज्जाणि । सेसेसु वि परिमाणं, कायद् विविहदब्बेसु ||२६०॥ Bochochochochothos05506oboroscoroscocomomorroscom. ||१३५।। For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy