SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० ||१३४|| व सूत्रम् TTTTTTT.......................... एवं तब्मत्ताणं थिरकरणं कृणइ तत्थ वच्चंतो । वद्धारइ मिच्छत्तं, सुबोहिबीयं हणए तेसिं ||४|| तथा भ्रष्टश्च्युत आचारो ज्ञानादि पञ्चप्रकारो येषां ते भ्रष्टाचारास्ते च समयप्रसिद्धाः पार्श्वस्थावसन्नकुशीलसं. सक्तयथाच्छन्दरूपाः । एतत्स्वरूपं वन्दनविचारादवसेयम् । एतैश्च समं संस्तवः- परिचयस्तथा चालाप:- सुखादिप्रश्नः, स चाकीर्त्यादिहेतुत्वाद्वर्जनीय इत्यत्रापि सम्बध्यते । उक्तं च 'पासत्थाई वंदमाणस्स, ने व कित्ती न निज्जरा होइ । कायकिलेसं एमेव, कुणइ तह कम्मबंधं च ||१|| तथा-'अविरयसंजयवसहीगमणागमणं न तत्थ कायव् |जायइ जेणालावो, आलावो पीइ पणउत्ति ।।२।। तीए वि य दक्खिन, दक्खिन्ने उचियकज्जपडिवत्ती । तीए संथवणाई करंति, पुणो पुणो ताणं ॥३॥ तेहिं कीरंतेहिं समत्तं, एत्थ दूसियं होइ । सम्मत्तदूसणाए नासइ, जिणदेसिओ धम्मो ||४|| जिणवर धम्मेण विणा, संसारमहोयही अपारिल्लो । तरिउंन चेव तीरइ, तेण निसिद्धो गमो तत्थ ।।५।। इति गाथार्थः ।।२५५|| जेसिं संसग्गिदोसेणं, संमत्तंपि विणस्सए । विणढे खलु सम्मत्ते, अणुट्ठाणं निरत्थयं ॥२५६॥ व्याख्या-'जेसिं जं०' येषां संसर्गदोषेण सम्यक्त्वम्-अर्हतप्रणीततत्त्वश्रद्धानरूपमपि विनश्यत्यपगच्छति, आस्तां तावद्देशविरत्यादिकमित्यपिशब्दार्थः । विनष्टे च सम्यक्त्वेऽनुष्ठानं तपोनियमावश्यकादिकं निरर्थक-निष्फल koooooooooooooodoodoodoodoodoodoodoodoodoodoodoodoodoodbod ITTTTTTTTTTTTTTTI ||१३४॥ 'T For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy