SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 1192811 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सावज्जजोगपरिवज्जणट्ठा, सामाइयं केवलियं पसत्थं । गिहत्यधम्मा परमंति नच्चा, कुज्जा बुहो आयहियं परत्था ॥ २३४ ॥ व्याख्या- 'सावज्ज०' सावद्ययोगपरिवर्जनार्थं सामायिकं कैवलिकं प्रतिपूर्ण प्रशस्तं पवित्रं, एतदेव गृहस्थधर्मात्परमं- प्रधानमिति ज्ञात्वा कुर्याद् बुधो- विद्वान् आत्महितं- आत्मोपकारकं परार्थमिति, परो मोक्षस्तदर्थं, न तु सुरलोकावाप्त्यर्थम् । अनेन निदानपरिहारमाह ॥२३४॥ जो समोसव्वभूएसु, तसेसुं थावरेसु अ । तस्स सामाइअं होइ, इइ केवलिभासिअं ||२३५ ॥ प्रसङ्गागतसाधुसामायिकमुपदिष्टमिदानीं तु कृतसामायिकः सन् प्रतिक्रमण- वेलायामावश्यकं करोतीत्येतदेवाहसंमत्तमाइयाणं, अइयाराणं विसोहणं । आवस्सयं च कायव्वं, सड्ढेणं तु दिणे दिणे ॥२३६॥ व्याख्या-'सम्मत्तमा०' सम्यक्त्वादीनामादिशब्दादणुव्रतादीनां अतीचाराणां चतुर्विंशशतसंख्यानां विशोधनं| विशुद्धिकारकं षड्विधमावश्यकं पूर्वाचार्यपरम्परायातं, चशब्दान्निरतिचारेणापि तृतीयवैद्यौषधकल्पं कर्त्तव्यं करणीयं श्राद्धेन विरतेन । तुशब्दादभ्यासाद्यर्थं यथाभद्रकेणापि । दिने दिने प्रतिदिवसमुभयसन्ध्यमिति ॥ २३५।२३६ ॥ ननु For Private and Personal Use Only सूत्रम् ||१२४||
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy