SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 1192411 www.kobatirth.org विरताविरतः प्रतिक्रामतु इतरस्य तु किं प्रतिक्रमणेन ? ग्रामाभावे सीमाकरणवत् । उच्यते-नातिचाराणामेव प्रतिक्रमणम्, किन्तु चतुर्षु स्थानेषु इत्यत आह पडिसिद्धाणं करणे, किच्चाणमकरणे य पडिक्कमणं । असद्दहणे य तहा, विवरीयपरूवणाए य ॥ २३७॥ व्याख्या-'पडिसिद्धाणं०' प्रतिषिद्धानि विदितयथावस्थितभवस्वभावस्य श्रावकस्य यथा- न कर्तव्यं कुलवधूनां वेश्यागृहगमनमिव परतीर्थगमनं । निरोद्धव्या दुरन्ताः कषायाः । वर्जनीयः स्थूलप्राणातिपाताद्याश्रवः । परिहर्तव्यो मधुमद्यादिपरिभोगः । इत्यादीनां निषिद्धानां करणे । तथा कृत्यानां 'नवकारेण विबोहे 'त्यादि शास्त्रोक्तानामकरणे प्रतिक्रमणम् । तथा अश्रद्धाने जिनोक्तभावानां विप्रत्यये । चः समुच्चये । तथा विपरीतप्ररूपणायां च यथाएकान्ततो वस्त्वनित्यं नित्यं वा द्रव्यमेव पर्याया एव वेत्यादिकायां प्रतिक्रमणं भवतीति ॥ २३७॥ पूर्वोक्तार्थं सविशेषं सूत्रकृदेवाह आइन्नं अणवज्जं च, गीयत्थाणं सुसंमयं । अणुओमि, तथा वायगभासिए ||२३८|| व्याख्या. आइन्नं अण०' सुगमः ||२३८ || अनुयोगद्वारोक्तं दर्शयन्नाह - Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only सूत्रम् ||१२५ ॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy