SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 1192311 www.kobatirth.org व्याख्या-'काऊण य०' साधुसाक्षिकं पुनः सामायिकं कृत्वा ईय प्रतिक्रम्य गमनमालोचयेत् । तत आचार्यादीन् वन्दित्वा स्वाध्यायं काले चावश्यकं करोति ॥ २३२ ॥ | साम्प्रतं श्रावकस्य कार्योत्पत्तौ सामायिके पारिते ततः क्षणिकत्वसद्भावे पुनः पुनस्तत्करणेन कालवृद्धेः फलप्रदर्शनायाह जावइयं चेव कालं तु, सड्ढो सामाइयं करे । तत्तियं चेव कालं तु, विन्नेओ समणो जहा ||२३३॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या-'जावइयं०' यावन्तमेव कालं पुनः पुनः मुहूर्ताद्यवस्थानलक्षणं श्राद्धः सामायिकं करोति तावन्तमेव पुनः पुनः कालं विज्ञेयोऽसौ श्रमणो यथा । अनेनैव च कारणेनानेकशः सामायिकं करोति । तथा चावश्यकनिर्युक्तौ सामाइअंमि उ कए, समणो इव सावओ हवइ जम्हा । एएण कारणेणं, बहुसो सामाइयं कुज्जा ||१|| जीवो पमायबहुलो, बहुसो वि य बहुविहेसु अत्थेसु । एण कारणेणं, बहुसो सामाइयं कुज्जा ||२|| ||२३३॥ एवं श्रावकसामायिकमहत्त्वे प्रदर्शिते मा मुग्धमतेः साधुसामायिकविषये गौणबुद्धिरिति तत्प्राधान्यख्यापनपूर्वक मुपदिशन्नाह For Private and Personal Use Only सूत्रम् ||१२३॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy