SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ||१२१॥ स्तद्ग्रामासन्नदशपुरनृपेण सज्जीकृतः । केवलीपार्थे धर्मं श्रुत्वा प्रतिबुद्धः । श्राद्धगर्हास्वपापसंजातदुःखादि प्रकाशितवान् । केवलिनोक्तं-पुरा रात्रिभोजनात्तव बहूनि पापानि लग्नानि सन्ति । ततः तत्प्रश्नेन केवली कथयति-विशालापुर्यां महेन्द्रदेवद्विजसुतरविगुप्तो वेश्याव्यसनादिपात्रं | विशिष्य रात्रिभोजी श्राद्धानुपहसन् जनके मृते गृहस्वामी जातः । ततः सविशेषं पापासक्तः प्रच्छर्दिकादिरोगी जातः । तैश्च मृत्वा तृतीये नरके क्षेत्रजान्योन्योदीरितपरमाधार्मिककृतवेदनानुभूयानन्तभवान् भ्रान्त्वा त्वमत्र जात इति प्राग्भवस्वरूपं श्रुत्वा पश्चादागत्य मिथ्याशं पितरं प्रबोध्य पितापुत्रौ प्रव्रज्य द्वावपि स्वर्गत्वा क्रमात् मोक्षं यास्यतः ॥२२९।। १७ द्वारम् ।। साम्प्रतमष्टादशं सत्कारद्वारमाह तओ वियालवेलाए, अत्थमंते दिवायरे । पुलुत्तेण विहाणेणं, पुणो वंदे जिणुत्तमे ॥२३०।। व्याख्या-'तओ विया०' ततो- वैकालिकानन्तरं विकालवेलायामन्त्यमुहूर्तरूपायां, तामेव व्यनक्ति- अस्तमयति दिवाकरेऽर्धबिम्बादागित्यर्थः । पूर्वोक्तेन विधानेन, पूजां कृत्वेति शेष:, पुनर्वन्दते जिनोत्तमान् प्रसिद्धचैत्यवन्दनविधिनेति ।।२३०॥ द्वार० १८॥ अथ एकोनविंशं वन्दनकोपलक्षितमावश्यकद्वारमाह तओ पोसहसालाए, गंतूणं तु पमज्जए । ठावित्ता तत्थ सूरिंत, तओ सामाइयं करे ||२३१|| Locooooo00000000000000000000annel ॥१२१॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy