SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० ।।१२०॥ ooooooooooooooooooooooooo जइवि य फासुयदळ, कुंथू पणगा तहवि दुप्पस्सा | पच्चक्खनाणिणो विह, राईभत्तं परिहरंति ||१|| जइ विहु पिपीलिआई, दीसंति पईवमाइउज्जोए । तह वि खलु अणाइन्नं मूलवयविराहणा जेण ||२|| २२८|| निशाभोजिनां दृष्टान्तद्वारेणापायं दर्शयति निसिं जे नहि वज्जंति, बाला कुग्गहमोहिया । एलगच्छुब्ब दुक्खाई, लहंते मरुओ जहा ।।२२९।। व्याख्या-'निसिं जे०' निशामित्युपचारान्निशाभोजनं ये न वर्जयन्ति बालाः- सदसद्विवेकविकलाः बालत्वमेव व्यक्तीकुर्वन्नाह कुग्रहेण- निशाभोजनविषयेऽसद्ग्रहेण मोहिता- गृद्धिं ग्राहिता ते, किमित्याह- एलकाक्षमरुकवद् दुःखानि लभन्त इत्यक्षरार्थः । भावार्थस्तु कथातोऽवसेयः । सा चेयम्- इह भरते दशार्णपुरे धनसार्थवाहधनवत्योः सुता धनश्रीमिथ्याष्टिधनदेवेन परिणीतापि श्राद्धधर्म पत्यौ हसत्यपि कुरुते, एकदा निशिभक्तस्य दोषान् पत्या पृष्टा । सा तद्दोषान् प्रकटय्य पतिं दिवसचरिमं कारितवती । ततो देवतया कृतधनदेवभगिनीरूपया परीक्षार्थं भोज्ये आनीते, धनश्रिया नियमे स्मारितेऽपि, भोक्तुमुपविष्टश्चपेटया पातितदृग्युगः सोऽभूत् । पन्या कायोत्सर्गतोषितदेवतया पुनर्दततत्कालमारितैडकयुगः प्रातर्जनपृच्छायां कथितस्वव्यतिकरे एडकाक्ष इति प्रसिद्धोऽभूत् ।। मरुक इति रविगुप्तद्विजस्तत्कथा चेयम्- इह भरते काम्पिल्यपुरे मधुद्विजसुतो वामदेवो निशाभोजी श्रावकमित्रेण जन्ययात्रायां नीतोऽन्तरावासके रात्रौ श्राद्धानुपहसन् स्वार्थपक्चौदनमध्ये धूमार्तपतिताहिपोतविषेण मूर्छित coconcococcaro.co.oooooooooooooooooooooooooooooo ||१२०|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy