SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ||११९॥ 0000000000000000000coocoocoocoooooooooooooo..... 'निरवज्जाहारेणं निज्जीवेणं परित्तमीसेणं । अत्ताणुसंधणपरा सुसावगा एरिसा हुंति ||१|| तथा एकाशनकभोजी च- प्राय एकभक्तादितपःकर्मकारी । ब्रह्मचारी तथैव चेति ॥२२६।। यस्त्वेकभक्तं कर्तुमशक्तस्तद्विधिमाह अह न सक्कइ काउं, जे एकभत्तं जओ गिही । दिवसस्स अट्ठमे भागे, तओ भुंजे सुसावओ ॥२२७।। व्याख्या-'अह न स०' अथ कथञ्चिद् यः कोऽपि न शक्नोत्येकभक्तं कर्तुं । 'जे' इति पादपूरणे । ततः किमित्याह-ततो दिवसस्याष्टमे भागेऽन्त्यमुहूर्तद्वयलक्षणे सुश्रावको भुङ्क्ते, न तु यामिनीमुखादौ, निशाशनस्य महादोषप्रसङ्गादिति ।।२२७|| तानेव दोषानाह तज्जोणियाण जीवाणं, तहा संपाइमाण य । निसिभत्ते वहो दिट्ठो, सबदंसीहिं सबहा ||२२८।। व्याख्या-'तज्जोणि० तस्मिन् संसक्तान्नसक्त्वादौ भक्ते निगोदरेणिकादीनां योनिरुत्पत्तिर्येषां ते तद्योनिका जीवास्तेषां, तथा सम्पातिमानां कुंथुपिपीलिकादीनां, च शब्दादात्मनश्च कीटिकादिभिर्मेधादिघातान्निशि भक्ते वधो- विनाशो दृष्टः सर्वदर्शिभिः सर्वथेति । यदक्तं निशीथभाष्ये ॥११९॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy