SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० 11८०॥ सूत्रम् boobodoosbodbodoosbe bodbodoodbodbodbodoodootbos वादौ प्रदर्श्य यद्विधेयं तदाह एवं देसं तु खित्तं तु, वियाणित्ता य सावओ। फासुयं एसणिज्जं च, देइ जं जस्स जुग्गयं ॥१७६।। व्याख्या-'एवं देसं एवमित्यातुरदृष्टान्तेन पूर्वोक्तं देशं क्षेत्रं च, तुशब्दादवस्थां पुरुषं च, विज्ञाय पुनः श्रावकः यस्य ग्लानबालादेर्यद्योग्यं प्रासुकं- निर्जीवमेषणीयं च उद्गमादिदोषरहितं तद् ददाति ||१७६।। स्वर्णरूप्यपूगीफलादिपरिहारेण यद्यतिजनयोग्यं तद्दर्शयति असणं पाणगं चेव, खाइमं साइमं तहा । ओसहं भेसहं चेव, फासुयं एसणिज्जयं ||१७७|| व्याख्या-'असणं पाणगं०' अशनमोदनादि, पानकं सौवीरादि, खादिमं द्राक्षाखर्जूरादि, स्वादिम नागरमरिचादि । तथा औषधम्-एकमेव द्रव्यं, भेषजं-बह्वौषधसंयोगः । पुनः प्रासुकादिग्रहणं शुद्धदानस्यैवैकान्तनिर्जराहेतुत्वख्यापनार्थम् ।।१७७।। एवं देहोपग्रहहेतुदानमुपदर्श्य संयमोपग्रहहेतुदानमाह वत्थं पत्तं च पुत्थं च, कंबलं पायपुंछणं । दंडं संथारयं सिज्जं, अन्नह जं किंचि सुज्झइ ।।१७८|| sodbodbodbodbodbodoodoodbodoodbodoodhodhoodhodhotochodhodhoor ITTTTTTTTTTTA 11८०॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy