SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100000000 श्राद्धदिन० ||७९।। सूत्रम् 6000000ooooooo व्याख्या-'देसं खित्तं देशं- मगधाऽवन्त्यादिकं साधुविहारयोग्यायोग्यरूपं, क्षेत्रं- संविग्नभावितमभावितं वा । तुशब्दाद् द्रव्यमिदं सुलभं दुर्लभं वा । अवस्था- सुभिक्षादुर्भिक्षादिकाम् । पुरुषमाचार्योपाध्यायबालवृद्धग्लानसहासहादिकं च ज्ञात्वा । 'विज्ज०' यथा भिषग् देशकालादि विचार्य व्याधिमतश्चिकित्सां करोत्येवं श्रावकोऽपि । ततः क्रियामाहारादिदानरूपां प्रयुङ्क्ते ।।१७४।। दानक्रियायामेवोत्सर्गापवादौ दर्शयति संथरणंमि असुद्धं, दुण्हवि गिण्हंतदितयाण हियं । आउरदिळेंतेणं, तं चेव हियं असंथरणे ।।१७५।। व्याख्या-'संथरणंमि०' संथरणे- प्रासुकैषणीयाहारादिप्राप्तौ साधूनां निर्वाह सति । अशुद्धं- द्विचत्वारिंशद्दोषदूषितमाहारादि ।द्वयोरपि- गृहीतृदात्रोरहितं-संसारप्रवृद्धेरल्पायुष्कतायाश्च हेतुत्वादपथ्यं स्यात् । अपवादतस्तु आउरेत्यादि', आतुरो रोगी, तस्य दृष्टान्तस्तेन, यथा रोगिणः कामप्यवस्थामाश्रित्य पथ्यमप्यपथ्यं स्यात्- काञ्चित् पुनः समाश्रित्यापथ्यमपि पथ्यं स्यात्, एवमत्र । 'तं चेव० तदेवाशुद्धमपि गृहीतृदात्रोर्हितमवस्थोचितत्वात्पथ्यं स्यात् । PI क्वेत्याह-असंस्तरणे- अनिर्वाहे दुर्भिक्षालानाद्यवस्थायाम् । यतः 'सवत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसोही नयाविरई ||१|| इत्याद्यागमाभिज्ञैर्यथावसरं बहुतरगुणलाभकाक्षया गृह्यमाणं दीयमानं च न दोषाय ||१७५।। एवमुत्सर्गाप - 4 ॥७९॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy