SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org शीलोप ॥ए धीः ॥ राज्ये न्यस्य सुतं दीक्षा-मादत्त मतिमहरः ॥ २२ ॥ अथो सुमित्रराजर्षि-स्तप्यमा- वृत्ति * नो महातपः ।। मगधेषु गतः कायोत्सर्गे बहिरवस्थितः ॥ २३॥ वैमात्रेयः स पद्मोऽप । दृष्ट्वा तं प्रतिमास्थितं ॥रोषावेशात्मजज्वाल । घृताहुत्येव पा. वकः ॥ २५ ॥ क्रूरात्मा शत्रुमानी स । यियासुर्जननीगति ॥ तूणीराहाणमाकृष्य । विव्याध व्याधवन्मुनि ॥ २५ ॥ महात्मापि शुन्नध्याना-राधनादिसमाधिना ॥ आयुः समाप्य दे. वोऽनू-ब्रह्मलोके महाईिकः ।। २६ ।। ततश्चित्रगतिर्मित्रं । सुमित्रस्य परासुतां । ज्ञात्वाऽशोचीदो नंदी-श्वरे यात्रामसूत्रयत् ॥ २७ ॥ रत्नवत्या समं पुत्र्या-ऽनंगसिंहस्तथा परे । खेचरास्तीर्थयात्रायै । मिमिलुस्तत्र दर्षतः ॥ ॥ तत्र चित्रगतिव्य-पूजां श्रीशाश्वताईतां ॥ विधाय विविधैः स्तोत्रै-स्तुष्टुवे तुष्टमानसः ॥ २॥ स्वामिन्ननंतसंसार-जमश्रांतस्य दे- हिनः ॥ आनंदाय त्वमेवैको । मराविव महासरः ॥ ३० ॥ मूढः संसारमनोऽपि । यदापं द- ॥५॥ र्शनं तव ॥ प्राप्स्यामि तेन निःशंकं । समृहीरुत्तरोत्तराः ॥ ३१ ॥ अत्र चित्रगतिं स्मृत्वा । दिव्याईर्मूलमादरात् ॥ श्रीसुमित्रसुरः पुष्प-वृष्टिं तन्मस्तकेऽकरोत् ॥ ३ ॥ खेचरोऽनंगसिं-* For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy