SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ए४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir किन्य इव निघ्नंति । यत्र पुत्रानपि स्त्रियः ॥ ११ ॥ सुग्रीवः संयमारामे । सुग्रीवोऽपि निषिध्य तं ॥ निवेश्य च निजे राज्ये । स्वयं चारित्रमग्रहीत् ॥ १२ ॥ सुमित्रमंतर्नगरं । पावेश्यानिवं नृपं ॥ मित्रमापृष्ठ्य तं चित्र - गतिर्निजपुरं ययौ ।। १३ ।। सुमित्रो नूपतिर्ग्रामान्नू । पद्मस्य कतिचिद्ददौ ॥ स पुनस्तैरसंतुष्टः । स्वैरं बभ्राम नूतले ॥ १४ ॥ इतश्वानंगसिंहस्य | सुतः कमलखेचरः ॥ सुमित्रनगिनीं जहे । कलिंग नृपवल्लनां ॥ ॥ १५ ॥ सुमित्रमैत्र्यमादृत्य । तत्र चित्रगतिः स्वयं ॥ गत्वा संग्राममारेने । कमलेन समं बी || १६ || गादनंगसिंहश्च । सुतसाहाय्यकाम्यया । तं च चित्रगतिश्चक्रे । रणे निःशेषतायुधः ॥ १७ ॥ अथ सस्मार मारक-सारं रत्नवतीपिता ॥ करवाल महारतं । चिरत्नं देवतार्पितं ॥ १८ ॥ शशंसाशु शिशो रेरे । नश्यतां निशितासिना । एष तेऽदं लविष्यामि | मौलिं कमलनालवत् ॥ १७ ॥ सोऽपि सस्मितमादस्म । वृद्ध किं न श्रुतं त्वया ॥ कातरस्य करे शस्त्रं | वीराणामेव मंमनं || २० || चित्रकायवत्प्लुत्य । ततश्चित्रगतितं ॥ निस्त्रिंशमादित्या - मित्रस्य च सदोदरीं ॥ २१ ॥ गत्वा चक्रपुरे तस्या - ऽर्पयत्सोऽपि विरक्त For Private And Personal वृत्ति ॥ ए४ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy