SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोप वृत्ति ॥ होऽय । पुष्पवृष्टिविलोकनात् ॥ ज्ञात्वा खजहरं चामुं । निश्चिकायात्मजावरं ॥ ३३ ॥ पर- स्परं प्रशंसंतौ । सुरचित्रगती तदा ॥ विलोक्य खेचरैर्नेमे-विगर्वैः सूरसंन्नवः ।। ३ ।। तदा रत्नवतीदृष्टिावण्यामृतसागरे ।। तथा चित्रगतौ मना । यथा स्थानान्न चाऽचलत् ॥ ३५॥ तथा सरागां तां वीक्ष्य । स्मृत्वा च गणकोदितं ।। तमर्थ ज्ञापयामास । सूरं रत्नवतीपिता ॥ ॥३६॥ कारयामासतुर्मोदा-हिवाहं तौ तयोरथ ॥ ननु को वाऽननिज्ञोऽपि । रत्नं स्वर्णे न योजयेत् ॥ ३७॥ धर्मकामावसावर्ष-पुष्टौ सह तयााचरत् ॥ चतुर्थ पुरुषार्थ च । साधयि. व्यति स क्रमात् ॥३०॥ धनदत्तधनदेव-सुरौ तु स्वर्गतश्च्युतौ ॥ मनोगतिचपलग-त्याख्यौ जातावधानुजौ ॥ ३५ ॥ स तान्यां रत्नवत्या च । युतश्चित्रगतिर्नृपः ॥ सुतं पुरंदरं राज्ये । | निवेश्य व्रतमाददे ॥ ४० ॥ तप्यमानस्तपो बाढं । नव्यान धर्म प्रवर्त्य च ॥ पादपोपगमे. नायु-भुक्त्वा चित्रगतिर्मुनिः ॥४१॥ सुरोत्तमोऽलवत्तुर्ये । कल्पे माहेश्नामनि ॥ तत्रैव दे वतां प्रापु-ौधवौ रत्नवत्यपि ॥४॥ युग्मं ॥ हर्षवर्षसुखितायुषि कल्पे-ऽनल्पसंपदि नि. नाय स तुर्ये ॥ सप्तसागरमितं निजमायुः । सातिरेकमतिशायिसुखश्रीः॥४३॥ ॥ए। For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy