SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ९३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दिसमृयः ॥ स्वाराधितस्याऽमुष्यैव । धर्मस्य परमाणवः ॥ १ ॥ धर्मश्व द्विविधः सिद्ध्यै । यतिश्रावकदतः ॥ तत्रैकः सरलः पंथा । किंचिह्नको द्वितीयकः ॥ २ ॥ ततश्चित्रगतिः प्राद | संसारे वंचितोऽस्मि दा ॥ नैकधापि मयाऽाचीर्णो । यधर्मः स्ववशोऽप्ययं ॥ ३ ॥ इति सम्यक्त्वकल्पद्धुं । व्रतशाखाऽनिवेष्टितं ॥ निरतीचारता पुष्पै - रलंकृतमशिश्रयत् ॥ ४ ॥ सुग्रीवोऽय नमद्ग्रीवो । मुनिं विज्ञप्तवानिति ॥ सुमित्राय विषं दत्वा । जज्ञ कुत्र गता तु सा ॥ ५ ॥ स चाऽवोचदितो नष्टा । गच्छंती तस्करैः पथि || आविद्य वस्त्रालंकारा - नीता पवीपतेः पुरः || ६ || तेनापि वणिजां दस्ते । विक्रीताथ पलायिता ॥ तेभ्योऽपि दग्धा दावाग्नौ । प्रथमं नरकं ययौ ॥ ७ ॥ तत नृत्य तिर्यक्त्वे | जवानंतं भ्रमिष्यति ॥ राजाद यत्कृते पापं । चीर्णं पद्मः स विद्यते ॥ ८ ॥ स्वयं तु नरकं प्राप । विचित्रा कर्मणां गतिः ॥ अहो असारसंसारे । मुधा मुह्येति जंतवः ॥ ए ॥ युग्मं ॥ संवेगविहितोत्सादः । सुमित्रोऽप्यवदत्तदा || तात मामनुमन्यस्व । येन चारित्रमाझिये ॥ १० ॥ नद्विमोऽदं नवादस्मात् । स्मशानादिव दारुणात् ॥ शा For Private And Personal वृत्ति ॥ ए३॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy