SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शोलोपतीव तत्र विख्यात-मास्तेऽचलपुरं वरं ॥ ४ ॥ विक्रमाक्रांतनूचक्र-रतत्र श्रीविक्रमो नृपः॥ यं प्राप्य समरे लक्ष्मी-हरिसौनाग्यमभुते ॥ ५॥ विशुपदा हंसीव । धारिणी तस्य व.. ॥ लना ॥ स्वप्ने निशांते सान्येद्यु-र्माकंदाममैदत ॥ ६ ॥ एतमारोपयिष्यामि । नववाराव धि द्रुमं ॥ ततोऽस्य फलमुत्कृष्टं । नविष्यत्युत्तरोत्तरं ॥ ७॥ आरोपयाम्यहमेनं । प्रथम तु तवांगणे ॥ इति दिव्यपुमान कश्चि-निशांते तामन्नापत ॥ ७ ॥ प्रातर्जागरिता देवी । स्वनं राज्ञे न्यवेदयत् ॥ तत्पृष्टाः पंडिताः प्रोचुः । पुत्रप्राप्तिमहाफलं ॥ ॥ नवकृत्वो रोपणेस्य । सहकारस्य यत्फलं ॥ शास्त्रेण तन जानीमो । ज्ञानी वेद परं यदि ॥ १० ॥ समं प्रमोदनारेण । गर्न बनेऽश्र धारिणी ॥ असूत समये सूनुं । सत्काव्यं कविगीरिव ॥११॥ निमुक्तबंधनं दीय-मानदानं महीपतिः॥ दशाहं कारयामास । सुतजन्ममहोत्सवं ॥१॥ छादशाह्नि स्ववंश्येषु । वस्त्राद्यैः पूजितेषु च ॥ नृपतिः सुन्नगां तस्य । धन इत्यनियां व्यधा- त् ॥ १३ ॥ वईमानः क्रमेणासौ । कलानिर्वयसावि च ॥ कामिनीमोदनं प्राप । यौवनं र. तिकाननं ॥१४॥ ॥४॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy