SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ८५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir इतश्च कुंकुमपुरे । राजा सिंहानिधोऽनवत् ॥ तस्यास्ति वल्लना नाम्ना । विमला वि मलाशया || १५ || स्वर्गावतीर्णा गंगेव । जनतापापहारिणी || पुत्री धनवतीत्यस्ति । स्वस्तिमांकिता ॥ १६ ॥ रतिप्रीत्योर्विजयाय । कपोलौ फलकाविव ॥ दधाना संदितापांग- क्षुरप्रा धनवत्यनूत् ॥ १७ ॥ प्रसन्नचंश्वदना । भ्राजिष्णूत्पललोचना || यौवनाब्धिविगादात कुचकुंनेव सा बनौ ॥१॥ अथ गत्वान्यदोद्यानं । जातिसौरभ्यपेशलं ॥ रेमे घनवती स्वरं । श्रीरिवांनोजकानने ॥ १९ ॥ भ्रमरीव भ्रमंती सा । वनेऽशोकतरोस्तले ॥ सचित्रपदृकं कंचि-नरमासीनमैक्षत ||२०|| बुवाला किमिहाऽस्तीति । तस्याः कमलिनी सखी ॥ कौतुकादाचिन इस्ता- सचित्रां चित्रपट्टिकां ॥ २१ ॥ सुरासुरनरेंषु । रूपमीदृगसंजवि ॥ तनूनं स्वेच्छया लेखि । स्वकौशल दिदृक्षया ॥ २२ ॥ श्रहो रूपमहो रूप-मणोरमृतपारणं ॥ न रेखामात्रमप्यत्र । जाने सामान्यवेधसः ॥ २३ ॥ सस्मितं चित्रकृत्माह । श्रुत्वा कमलिनीवचः ॥ न देवो दानवो वायं । किंत्वसौ मानवो धनः || २४ ॥ तस्यापि सहजं रूपं । न शेके लेखितुं मया || अलेख्येतद्यथा दृष्टं । यथा शक्त्या च किंचन ॥ २५ ॥ For Private And Personal वृत्ति ॥ ८५ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy