SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ८३ ॥ www.kobatirth.org वर्गा रूप निर्जितदेवांगना घनसौभाग्यस्पृहणीयतमा निरुपमप्रेमा नवजवब इस्नेहा लावण्यरुचिरम्या सौंदर्य कांतिहृद्या नृपडुहिता, प्रस्तावाजिमती, येन नेमिना येन द्वाविंशतितमती - करेण जराजर्जरितस्थविरेव परिहृता, जरा सर्वेजियनैर्वल्यरूपा वयः परिलतिस्तया जर्जर - 1 Acharya Shri Kailashsagarsuri Gyanmandir श्रीभूतांगा वृद्धेत्यर्थः, वृद्धा दि नीरसत्वादिनिर्यूनां परिहार्या भवति, तो नीरागहृदयत्वेन येन वृद्धावत्यक्ता, एष जिनो जगति भुवने ब्रह्मव्रतधारिणां मध्ये प्रथमोदाहरणं मूलदृष्टांतरूपः, दृष्टांतो ह्यर्थस्थापको भवति यदुक्तं – तावदेव चलत्यर्थो । मंतुर्विषयमागतः ॥ यावन्नोत्तंज्ञनेनेव । दृष्टां तेनावलंव्यते ॥ १ ॥ इति गाथार्थः, जावार्थस्तु श्रीनेमिचरित्रगम्यः, स नं यस्य चरित्र नवजव - रूपं नवनवरसामृतं पुष्णन् || निधिनवकमिव नतानां । प्रकटयति स शांतये नेमिः ॥ १ ॥ अस्यैव त्रिजगत्यस्ति । शीलरेखेति लांबने || कंबुरेखा इति चाहु-स्तचरित्रमिहोच्यते ॥ २ ॥ अस्य छोपस्य दीपस्ये- वाऽसंख्यछी पराजिषु ॥ समस्ति भारतं क्षेत्रं । क्षेत्रं सकलसंपदां ॥ ३ ॥ चपलापि कमला यस्मिनचलीनूय तस्थुषी ॥ इ For Private And Personal वृत्ति ॥ ८३ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy