SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोपप ॥ ८२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir सुरजीकृतं, शीलेन जगदपि यैर्वासितं त एव वंद्या इत्यर्थः ॥ विशिष्य वैषम्यज्ञापनार्थ त दुर्जेयतामाद ॥ मूलम् ॥ - रमणीकमरक विश्व - तिरकवालेहिं सीलसन्नाहो || जेसिं गन न ज्ञेयं । नमो नमो ताण सुदमा || ३‍ || व्याख्या - येषां शीलसन्नाहो ब्रह्मचर्यकवचो रमणीकदाविपतीक्ष्णबाणैर्भेदं न गतः, स्त्रीनेत्रापांगशरैर्न निन्नः, तेभ्यः सुनटेभ्यो नमोनमः, तेय एव नमस्कारः कर्तुमर्हः को वा स्त्रीभिर्न खंमितः प्राणी ? यदुक्तं कोऽर्थान प्राप्य न गर्वितो विषयः कस्यापदोऽस्तं गताः । स्त्रीभिः कस्य न खंडितं भुवि मनः को नाम राझां प्रियः || कः कालस्य न गोचरांतरगतः कोऽर्थी गतो गौरवं । को वा दुर्जनवागुरासु पंतितः केमेण जातः पुमान् ॥ १ ॥ इति गाथार्थः, श्रयैनमेवार्थ दृष्टांतेन दृढयन्नाह - ॥ मूलम् ॥ - निवधूया नियरुवा - वह बियासेस सुंदरीवग्गा !! घणसोहग्गनिरुवम-पम्मा लायसरुइरम्मा ॥ ४० ॥ जरजज़रथेरी इव । परिहरिया जेल नेमिनादे ॥ नवयघारीं । पदमोदाहरणमेस जए ॥ ४१ ॥ युग्मं ॥ व्याख्या -- निजरूपापहसिताऽशेष सुंदरी For Private And Personal वृत्ति ॥ ८२ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy