SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ८१ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ - तिहुया विमयलन प्रड - पयावपयडोवि विसमसरवीरो || जेहिं जिन लीare | नमो नमो ताण धोरणं ॥ ३५ ॥ व्याख्या - यैर्महात्मनिस्त्रिभुवन विमर्दनानटप्रतापप्रकटोऽपि स्वर्गमर्त्यपातालवा सिवशीकरण समर्थमाहात्म्यक लितोऽपि विषमशरवीरः कंदर्पभुटो लीलया जितः, तेभ्यो धीरेभ्यो नमोनमः, त एव नमस्कारार्दा यैरात्मा वशीकृतः, त एव धोरा वंद्याः, वीरो दि विद्याबली जवति, स च बलेनापि जयति, तःधर्मत्वात्, एवं कंदर्पोऽपि पिशाचवलयति यदुक्तं - मध्य त्रिवलीत्रिपथे। पीवरकुचचत्वरे च तरलदृशां ॥ बलयति मदन पिशाचः । पुरुषं हि मनागपि स्खलितं ॥ १ ॥ इति गाथार्थः, यशोऽपि शीलप्राप्यमेवेत्युपदिशन्नाह ॥ मूलम् ॥ - नयसीलवदणघनसार - परिमलेलं असेसभुवायलं | सुरहिज्जइ जेहिं इमं । नमो नमो ताल पुरिसाएं || ३८ || व्याख्या - निजशीलवहनघनसारपरिमलेन यैरिदमशेषभुवनतलं सुरजी क्रियते तेन्यः पुरुषेभ्यो नमोनमः, निजेन आत्मना शीलस्य वहनं arti अंगीकरणमित्यर्थः, तदेव घनसारः कर्पूरस्तस्य परिमलः सौरभ्यं तेन त्रिभुवनमपि 1 For Private And Personal वृत्ति ॥ ८१ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy