SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ८० ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥ मूलम् ॥ - मापवणेण जइ । तारिसावि सुरसेलनिञ्चला चलिया ॥ ता पक्कपत्तसरिसा । इयरसत्ताण का वत्ता ॥ ३३ ॥ व्याख्या - मदनपवनेन कंदर्पवातेन यदि सुरशैलनिश्चला मेरुधीरास्तादृशा अपि श्री आईकनं दिषेणरथनेमिप्रनृतयोऽपि महामुनयश्चलिताचंचलचित्ता जातास्तदा पक्कपत्रसदृशानामपि हीनतरसत्वानां सामान्यप्राणिनां का वार्त्ता ? न कापीत्यर्थः, इति गाथार्थः || ३३ || कंदर्पस्यैव दुर्जयत्वमाह - ॥ मूलम् || जिप्पंति सुहेां चिय । हरिकरिसप्पाइलो महाकूरा || इक्कुञ्चिय 5जियो । कामो कयसिवसुदविरामो || ३४ ॥ व्याख्या - महाक्रूरा दुष्टाध्यवसाया हरिकरिसपदयः सिंहहस्तिभुजंगमप्रनृतयो जीवाः सुखेनैव जीयंते, तत्तदुपायैः पुरुषैर्वशीकृत्य दम्यंते परं कृत शिव सुखविरामो दलितमोक्षः, एवंविध एकः कामो मन्मथ एवं दुर्जेयो जेतुमशक्यः, नक्तं च – मत्तेनकुंजदलने भुवि संति शूराः । केचित्प्रचंमृगराजवघेऽपि दक्षाः ॥ किंतु ब्रवीमि कृतिनां पुरतः प्रसह्य । कंदर्पदर्पदलने विरला मनुष्याः ॥ १ ॥ कामजेतृनेव श्ला घयन्नाद- For Private And Personal वृत्ति ॥ ८० ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy