SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir TA शीलोपलाः कनीः ॥ छं तस्य विरक्तस्य । समयो याति योगिवत् ॥ ७॥ अन्यदा व्यवहारेण । वृत्ति सौराष्ट्र तत्पिता गतः ॥ धनस्य सार्थवाहस्य । गेहे गिरिपुरे स्थितः ॥ ॥ कृते समुश्दत्त॥७५ स्य । तस्य पुत्री धनश्रियं ॥ आदर्यालक्षितां श्रेष्टी । समियाय निजे गृहे ॥ ए॥ नक्तः स मुश्दत्तश्च । पुरे गिरिपुरे मम ॥ संति नांझानि तानि त्वं । वत्स गत्वा समानय ।। १० ॥ का कन्याग्रहणवृत्तांतं । सबै तत्सुहृदां पुरः॥ रहो निवेदयामास । श्रेष्टी स्वेष्टविधित्सया॥ ॥ ११ ॥ स्वोचितोपवितस्फूर्त्या । ततो विततवाहनः ॥ प्रतस्थे मित्रयुक् श्रेष्टी--सूनुर्गिरिपु-य रंप्रति ॥१॥ संप्राप्तस्तत्पुरोद्यानं । स्वेप्सितं पुण्यवानिव ॥ वयस्या ज्ञापयामासु-र्धनस्य च तदागमं ॥ १३ ॥ सोऽपि विवाहसामग्रीं । प्रगुणीकृत्य सर्वकां ॥ कुमारं सपरीवारं । निमंव्य स्वगृहेऽनयत् ॥ १४ ॥ विधाप्य उद्मना पाणि-ग्रहणं पुच्या धनश्रियः ॥ श्रीधनस्तुष्टिदानेन । जामातरमतोषयत् ॥ १५ ॥ गतो वासगृहे मित्र-क्लृप्तसर्वोचितक्रियः ॥ दृष्ट्वा धन- ५॥ श्रियं नीर-मिव फेरुवर्तत ॥ १६ ॥ आगत्य सुप्तो मित्रेषु । विनातायामश्रो निशि ॥शरीरचिंतादनेन । कानने स पलायितः ॥१७॥ वयस्यै पिते तस्मिन् । स्वरूपे श्वसुरादिन्तिः For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy