SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ५७४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir त्यमेवात्मानं जावयन्, शीलप्रतिपालनाय स्वात्मानं दृढीकुर्वन् धन्यः पुण्यपरिणामी जीवो धर्ममहानवनस्थिरस्तंनं पुण्यप्रासादावष्टंभस्तंनरूपं ब्रह्म शीलवतं धारयेत्, धन्या एव तारयितुं क्षमाः, न तु मादृशः पापीत्यर्थः, किल ग्रंथकारो ज्ञापयति, संगदोषेऽपि धन्याः शीलं पालयत्येव, तादृक् शीलातिशयपरीक्षाया अजावेऽपि शीलवंतः श्रातव्या इति अत्र च धनश्री सतीदृष्टांतः, तथाहि नगर्युज्जयिनीत्यस्ति । स्वस्तिवाद इव श्रियः ॥ श्रेयःपुंजा इवानांति । कुंजा यत्रत्यवेश्मसु ॥ १ ॥ जितशत्रुरिति ख्यातः । प्रतापी तत्र भूपतिः ॥ कमला यनुजस्तं । पांचालीव-न्यलीयत ||२|| श्रेष्टी सागरचंशेऽस्ति । चं श्रीरिति तत्प्रिया ॥ यचित्तवादिः पुण्येन । चंइेणेव प्रमोदते ॥ ३ ॥ पुत्रः समुइदत्तोऽस्ति । तयोरादेयवाक्सुधः । कलाकलाप शिक्षार्थमुपाध्यायस्य सोऽर्पितः || ४ !! पाठकेन सहान्येद्युः । स लुब्धां वीक्ष्य मातरं ॥ विवादानिग्रहं चित्ते । जग्राह स्त्रीविरक्तिमान् ॥ ५ ॥ पिता च यौवनस्थस्य । तस्योद्वादनदेतवे ॥ श्रादत्त शतशः कन्या | अनुरूपवयःकुलाः ॥ ६ ॥ लक्ष्मीरिव यतिः सोऽपि । निराचेष्टेऽखि For Private And Personal वृति ॥ ५७४ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy