SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृति शीलोप ॥ सर्वत्राऽन्वेषितं नैव । जामातुः शुहिराप्यत ॥ १०॥ श्रुत्वा सागरचंशेऽपि । तत्रैवोपेयि- 1. वान रयात् ॥ कतिचिहिवसान स्थित्वा । पुनः स्वपुरमासदत् ॥ १७ ॥ हादशाब्द्यामतीता॥५६॥ या-मितः कार्पटिकान्वितः ॥ समुदत्तस्तत्रागात् । प्ररूढश्मश्रुमांसलः ॥ २० ॥ गृहाराम स्थितं चैष । सार्थेशं धनमब्रवीत् ॥ नद्यानपालकस्तेऽहं । जाये वेतनमंतरा ॥१॥श्रेष्ठि. नांगीकृते सोऽपि । वृक्षायुर्वेदपंडितः ॥ तमारामं सुराराम-रम्यमारचयक्रमात् ॥२२॥ता. मुद्यानश्रियं वीक्ष्य । सर्व फलशालिनीं ॥ आनंदसाः सार्धेशो । मनसीदमचिंतयत् ॥२॥ नहीशकलापात्र-मयं योग्योऽत्र कर्मणि । किमु चिंतामणिश्ागो-गलालंकारजाजनं ॥२॥ ततो न्ययुक्त तं हट्ट-व्यापारे सार्थनायकः । वाणिज्यकलया चक्रे । तत्रापि स्ववशाः प्रजाः ॥ २५ ॥ विधेनपात्रं सर्वेषां । लक्ष्मीसंवननौषधं ॥ नाना विनीतक इति । सर्वत्र प्रश्रितोऽ. जवत् ॥ २६ ॥ माऽमुं सर्वगुणं ज्ञात्वा । लोनाफुलातु नूपतिः ॥ इत्येनं दिष्टवान् श्रेटी । स- भर्वेषु गृहकर्मसु ॥ २७ ॥ मनीषितानि कुर्वाणं । सर्वकर्माणि तं धनः ॥ पुत्रादप्यधिकं मेने। गुणाः कस्य न मानदाः॥२०॥ समग्रकार्यसारत्वा-हिनीतत्वेन च क्रमात् ॥ सत्या धनश्रि ५६॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy